Skip to main content

Word for Word Index

bhakti adhikārī
devoto genuino — CC Ādi-līlā 10.146
bhakti-adhikārī
apta para el desempeño del servicio amoroso trascendental del Señor — CC Madhya-līlā 22.64
ahaitukī bhakti
servicio devocional inmotivado — CC Madhya-līlā 24.146
ahaitukī bhakti kare
realizan servicio devocional sin causa — CC Madhya-līlā 24.167
bhakti-siddhāntera anta
todas las conclusiones del servicio devocional. — CC Madhya-līlā 25.3
antaḥ-bhakti-rasena
con las melosidades del amor interior por Kṛṣṇa — CC Madhya-līlā 24.348
bhakti-artha
la interpretación bhaktiCC Ādi-līlā 10.77
el verdadero significado del servicio devocional — CC Antya-līlā 3.216
bahu bhakti kaila
le ofreció servicio devocional. — CC Antya-līlā 2.32
bhakti-bala
la fuerza de la devoción — CC Madhya-līlā 1.245
bhakti-bale
la fuerza de tu servicio devocional — CC Madhya-līlā 20.56
por la fuerza del servicio devocional — CC Madhya-līlā 24.134
bhagavat-bhakti
al servicio devocional de la Suprema Personalidad de Dios — CC Madhya-līlā 6.263
bhagavat-bhakti-hīnasya
de una persona carente de servicio devocional a la Suprema Personalidad de Dios — CC Madhya-līlā 19.75
bhagavat-bhakti-hīnān
que carecen de conciencia de Kṛṣṇa y servicio devocional — CC Madhya-līlā 22.92
bhakti-bhakta-rasa-tattva
la verdad acerca del servicio devocional, los devotos y sus melosidades trascendentales — CC Antya-līlā 5.163
sarva-bhakti
todos los tipos de bhaktiCC Antya-līlā 7.43
todos los tipos de servicio devocional — CC Antya-līlā 20.13
tāra bhakti
su devoción. — CC Antya-līlā 4.27
nava-vidhā bhakti
los nueve métodos prescritos de servicio devocional — CC Antya-līlā 4.70
bhakti deha’
por favor, da servicio devocional — CC Antya-līlā 11.7
dṛḍha-bhakti
servicio devocional firme — CC Antya-līlā 11.101
bhakti-mān
que tiene devoción — CC Madhya-līlā 23.110
fija en servicio devocional — CC Madhya-līlā 23.111-112
bhakti-yogena
mediante servicio devocional — CC Madhya-līlā 22.36
mediante la práctica de bhakti-yogaCC Madhya-līlā 24.90, CC Madhya-līlā 24.197
bhakti-yogaḥ
el proceso del servicio devocional — CC Madhya-līlā 22.50
bhakti-yoga
mediante el servicio devocional — CC Ādi-līlā 3.111
servicio devocional — CC Madhya-līlā 6.254
del servicio devocional — CC Antya-līlā 7.22
bhakti
servicio devocional — Śrīmad-bhāgavatam 1.7.4, CC Madhya-līlā 1.29, CC Madhya-līlā 1.34, CC Madhya-līlā 4.208, CC Madhya-līlā 5.158, CC Madhya-līlā 6.178, CC Madhya-līlā 6.184, CC Madhya-līlā 6.237, CC Madhya-līlā 10.119, CC Madhya-līlā 20.125, CC Antya-līlā 3.201, CC Antya-līlā 11.6, CC Antya-līlā 11.8
servicio devocional — Śrīmad-bhāgavatam 3.25.18, Śrīmad-bhāgavatam 3.25.31, Śrīmad-bhāgavatam 3.32.32, Śrīmad-bhāgavatam 5.5.28, CC Ādi-līlā 3.14, CC Ādi-līlā 3.20, CC Ādi-līlā 3.99, CC Ādi-līlā 4.15-16, CC Ādi-līlā 4.41, CC Ādi-līlā 4.265, CC Ādi-līlā 5.229, CC Ādi-līlā 7.1, CC Ādi-līlā 7.101, CC Ādi-līlā 7.141, CC Ādi-līlā 7.164, CC Ādi-līlā 8.26, CC Ādi-līlā 10.89, CC Ādi-līlā 11.22, CC Ādi-līlā 11.42, CC Ādi-līlā 17.53, CC Ādi-līlā 17.75, CC Ādi-līlā 17.261, CC Ādi-līlā 17.263, CC Ādi-līlā 17.266, CC Madhya-līlā 22.62, CC Madhya-līlā 24.109, CC Madhya-līlā 24.109, CC Madhya-līlā 24.136, CC Madhya-līlā 24.139, CC Madhya-līlā 25.122
de servicio devocional — Śrīmad-bhāgavatam 6.13.22-23, Śrīmad-bhāgavatam 7.7.36, CC Madhya-līlā 15.107
devoción — CC Ādi-līlā 1.108-109, CC Ādi-līlā 3.19, CC Ādi-līlā 6.92, CC Madhya-līlā 16.262
el culto del servicio devocional — CC Ādi-līlā 6.94
culto devocional — CC Ādi-līlā 7.165
devoción. — CC Ādi-līlā 17.220
servicio devocional. — CC Madhya-līlā 1.22, CC Madhya-līlā 6.264-265
el servicio devocional — CC Madhya-līlā 1.26, CC Madhya-līlā 1.30, CC Madhya-līlā 6.263, CC Madhya-līlā 20.107, CC Madhya-līlā 20.124, CC Madhya-līlā 20.139, CC Antya-līlā 4.79, CC Antya-līlā 4.219, CC Antya-līlā 5.85
respeto — CC Madhya-līlā 1.222