Skip to main content

Word for Word Index

akhila-adhyakṣa
propietario de todo el universo — Śrīmad-bhāgavatam 7.10.26
akhila
por todas partes — Śrīmad-bhāgavatam 1.2.3, Śrīmad-bhāgavatam 9.11.31-34
que lo abarca todo — Śrīmad-bhāgavatam 1.3.39
universal — Śrīmad-bhāgavatam 1.5.13, Śrīmad-bhāgavatam 1.8.43, Śrīmad-bhāgavatam 1.8.44, Śrīmad-bhāgavatam 1.11.10
toda clase de — Śrīmad-bhāgavatam 1.5.24
todo — Śrīmad-bhāgavatam 1.13.56, Śrīmad-bhāgavatam 2.9.8
toda clase — Śrīmad-bhāgavatam 1.13.56
completo — Śrīmad-bhāgavatam 2.4.13
todo lo que existe — Śrīmad-bhāgavatam 2.7.11
entero — Śrīmad-bhāgavatam 2.9.15
que lo incluye todo — Śrīmad-bhāgavatam 3.13.39, Śrīmad-bhāgavatam 4.20.27
todos — Śrīmad-bhāgavatam 3.16.7, Śrīmad-bhāgavatam 3.17.28, Śrīmad-bhāgavatam 5.1.7, Śrīmad-bhāgavatam 6.16.44, Śrīmad-bhāgavatam 7.9.23, CC Ādi-līlā 3.58, CC Madhya-līlā 24.177
todo — Śrīmad-bhāgavatam 3.21.13, Śrīmad-bhāgavatam 4.23.21, Śrīmad-bhāgavatam 7.9.6
todas — Śrīmad-bhāgavatam 3.23.9, Śrīmad-bhāgavatam 3.28.32, Śrīmad-bhāgavatam 6.9.42, Śrīmad-bhāgavatam 6.16.32, CC Madhya-līlā 15.180
de todos — Śrīmad-bhāgavatam 3.29.38, CC Antya-līlā 1.175
universal — Śrīmad-bhāgavatam 4.8.81, Śrīmad-bhāgavatam 4.9.6, Śrīmad-bhāgavatam 4.11.13, Śrīmad-bhāgavatam 5.1.29, Śrīmad-bhāgavatam 9.5.5, Śrīmad-bhāgavatam 9.9.28
entero — Śrīmad-bhāgavatam 4.12.24
toda — Śrīmad-bhāgavatam 4.20.13, Śrīmad-bhāgavatam 4.22.11
a todos — Śrīmad-bhāgavatam 4.20.13
del universo entero — Śrīmad-bhāgavatam 5.1.22
universales — Śrīmad-bhāgavatam 7.8.44
del universo — Śrīmad-bhāgavatam 8.3.28, Śrīmad-bhāgavatam 8.3.30
por todo — CC Madhya-līlā 1.202
todos — CC Madhya-līlā 2.28
todas — CC Madhya-līlā 2.36
akhila-ātmanaḥ
de la Superalma — Śrīmad-bhāgavatam 2.5.17
de la Superalma de todas las entidades vivientes — Śrīmad-bhāgavatam 7.1.25
que es la Superalma de todos. — Śrīmad-bhāgavatam 8.7.44
akhila-loka-nātha
el Señor del universo — Śrīmad-bhāgavatam 2.7.15
akhila-ādhāre
al summum bonumŚrīmad-bhāgavatam 2.7.52
akhila-ātmani
al Alma Suprema — Śrīmad-bhāgavatam 2.8.3
la Superalma — Śrīmad-bhāgavatam 3.25.19
la Superalma de todos — Śrīmad-bhāgavatam 7.5.41
el Alma Suprema, la Superalma de todas las entidades vivientes — Śrīmad-bhāgavatam 8.17.2-3
la Superalma de todas las entidades vivientes — Śrīmad-bhāgavatam 10.13.36
akhila-īśvaraḥ
el Señor de todas las cosas — Śrīmad-bhāgavatam 3.1.2
akhila-loka-pānām
todos los gobernadores de todo el universo — Śrīmad-bhāgavatam 3.1.45
akhila-yajña-tantave
el disfrutador de todo sacrificio — Śrīmad-bhāgavatam 3.19.30
akhila-loka
que contiene todos los sistemas planetarios — Śrīmad-bhāgavatam 3.28.25
el universo entero — Śrīmad-bhāgavatam 3.28.26