Skip to main content

Word for Word Index

acyuta
¡oh, Tú, el infalible! — Bg. 1.21-22, Bg. 11.41-42, Śrīmad-bhāgavatam 1.11.9
¡oh, infalible Kṛṣṇa! — Bg. 18.73
el infalible — Śrīmad-bhāgavatam 1.4.31
el infalible Señor — Śrīmad-bhāgavatam 1.5.12
Dios — Śrīmad-bhāgavatam 1.9.12
el infalible (el Señor Śrī Kṛṣṇa) — Śrīmad-bhāgavatam 1.12.33
del Infalible — Śrīmad-bhāgavatam 2.8.26
el infalible Señor — Śrīmad-bhāgavatam 3.5.1
¡oh, infalible! — Śrīmad-bhāgavatam 3.18.25, Śrīmad-bhāgavatam 4.7.32, Śrīmad-bhāgavatam 5.18.23, CC Madhya-līlā 24.52, CC Antya-līlā 7.42
del Señor infalible — Śrīmad-bhāgavatam 3.32.19
del Señor — Śrīmad-bhāgavatam 4.12.37, CC Madhya-līlā 22.137-139
a la Suprema Personalidad de Dios — Śrīmad-bhāgavatam 4.12.46
contra la Suprema Personalidad de Dios — Śrīmad-bhāgavatam 4.14.34
de la Suprema Personalidad de Dios — Śrīmad-bhāgavatam 4.29.38, Śrīmad-bhāgavatam 4.31.14, CC Madhya-līlā 22.63
a Acyuta — Śrīmad-bhāgavatam 7.1.48
¡oh, mi infalible Señor! — Śrīmad-bhāgavatam 7.9.40
infalible — Śrīmad-bhāgavatam 8.17.8
de o acerca de Kṛṣṇa, quien nunca cae — Śrīmad-bhāgavatam 9.4.18-20
¡oh, mi Señor!, ¡oh, infalible! — Śrīmad-bhāgavatam 9.4.61
el Señor Acyuta — Śrīmad-bhāgavatam 10.6.22-23
¡oh, mi querido Kṛṣṇa! — CC Madhya-līlā 19.199-200
¡oh, infalible! — CC Madhya-līlā 19.210
Acyuta — CC Madhya-līlā 20.204, CC Madhya-līlā 20.205
¡oh, Suprema Personalidad de Dios! — CC Madhya-līlā 22.46, CC Madhya-līlā 22.84
Kṛṣṇa — CC Antya-līlā 14.41
acyuta-mitra-sūtaḥ
Arjuna, a quien el infalible Señor guía como amigo y auriga — Śrīmad-bhāgavatam 1.7.17
acyuta-uktam
lo que habló el infalible Señor Kṛṣṇa — Śrīmad-bhāgavatam 1.10.3
acyuta-ruṣā
ira infatigable — Śrīmad-bhāgavatam 3.9.8
acyuta-priya
de los devotos del Señor — Śrīmad-bhāgavatam 4.12.37
¡oh, predilecto de la Suprema Personalidad de Dios! — Śrīmad-bhāgavatam 9.5.4
acyuta-gotrataḥ
descendiente de la Suprema Personalidad de Dios (vaiṣṇavas).Śrīmad-bhāgavatam 4.21.12
acyuta-ātmakaḥ
siendo consciente de Kṛṣṇa — Śrīmad-bhāgavatam 4.22.55
acyuta-āśrayaḥ
bajo la protección de la Suprema Personalidad de Dios. — Śrīmad-bhāgavatam 4.23.29
acyuta-āśraya-janam
una persona que se ha refugiado en los pies de loto de Acyuta, el Señor Kṛṣṇa — Śrīmad-bhāgavatam 6.3.34
acyuta-priyaḥ
muy querido al Señor Kṛṣṇa, quien nunca falla — Śrīmad-bhāgavatam 6.17.34-35
acyuta-sātmatām
a la refulgencia del infalible Señor — Śrīmad-bhāgavatam 7.1.47
acyuta-ātmatvam
considerarse el sirviente eterno del Señor — Śrīmad-bhāgavatam 7.11.21
acyuta-nirmitam
creada por la Suprema Personalidad de Dios — Śrīmad-bhāgavatam 7.14.7
acyuta-ijyā
adoración de la Suprema Personalidad de Dios — Śrīmad-bhāgavatam 7.14.36
acyuta-balaḥ
por la fuerza trascendental de Kṛṣṇa — Śrīmad-bhāgavatam 7.15.45