Skip to main content

Word for Word Index

ṛg-yajuḥ-sāma-atharva-ākhyāḥ
los nombres de los cuatro VedasŚrīmad-bhāgavatam 1.4.20
ṛk-yajuḥ-sāma-atharva
los cuatro VedasŚrīmad-bhāgavatam 3.12.37
sama-caturasrām
con todos sus lados de la misma longitud — Śrīmad-bhāgavatam 5.16.28
sama-citta
en la persona equilibrada — Śrīmad-bhāgavatam 4.20.16
sama-cittasya
que ha alcanzado la etapa de equilibrio — Śrīmad-bhāgavatam 7.13.9
sama-cittānām
de aquellos que son ecuánimes con todos — Śrīmad-bhāgavatam 10.10.18
que muestran una actitud ecuánime con todos — Śrīmad-bhāgavatam 10.10.41
sama-cittāḥ
personas que ven en todos la misma identidad espiritual — Śrīmad-bhāgavatam 5.5.2
sama-darśanam
con visión equilibrada — Śrīmad-bhāgavatam 3.32.25
ecuánime con todos — Śrīmad-bhāgavatam 7.1.43
sama-darśanaḥ
equilibrado — Śrīmad-bhāgavatam 4.13.7
equilibrado. — Śrīmad-bhāgavatam 4.28.37
sama-darśanāḥ
que son ecuánimes con todos — Śrīmad-bhāgavatam 9.4.66
sama-darśinaḥ
equilibrados — Śrīmad-bhāgavatam 7.10.19
aunque los sādhus son ecuánimes con todos, pobres y ricos, los pobres pueden beneficiarse de su compañía — Śrīmad-bhāgavatam 10.10.17
sama-darśiṣu
ecuánimes con todos. — Śrīmad-bhāgavatam 6.17.34-35
sama-dharmaṇām
exactamente como — Śrīmad-bhāgavatam 4.29.54
sama-dṛk
ecuánime — Śrīmad-bhāgavatam 1.4.4
equilibrado — Śrīmad-bhāgavatam 2.7.10
viendo igualdad — Śrīmad-bhāgavatam 3.24.44
equilibrado — Śrīmad-bhāgavatam 4.14.41
ve con ecuanimidad — Śrīmad-bhāgavatam 6.17.34-35
sama-dṛśaḥ
de aquel que es igualmente bondadoso con absolutamente todos — Śrīmad-bhāgavatam 1.9.21
equilibradas — Śrīmad-bhāgavatam 4.12.37
y que eres ecuánime con todos — Śrīmad-bhāgavatam 8.23.8
sama-dṛṣṭeḥ
por ser ecuánime — Śrīmad-bhāgavatam 9.19.15
sāma-gaḥ
el del Sāma VedaŚrīmad-bhāgavatam 1.4.21
ocupado en recitar los mantras del Sāma Veda. — Śrīmad-bhāgavatam 9.7.22
sāma-gāya
al sacerdote udgāta, que canta el Sama VedaŚrīmad-bhāgavatam 9.11.2
sama-karṇa
oídos igualmente hermosos — Śrīmad-bhāgavatam 4.24.45-46
sama-matibhiḥ
por personas que han conquistado la mente — Śrīmad-bhāgavatam 6.16.34
samā-priyam
y que eran igual de agradables en todas las estaciones. — Śrīmad-bhāgavatam 10.13.59
sama
igual — Śrīmad-bhāgavatam 3.24.47, Śrīmad-bhāgavatam 8.9.28, CC Ādi-līlā 4.21-22, CC Ādi-līlā 8.66, CC Ādi-līlā 10.15, CC Madhya-līlā 21.34
misma — Śrīmad-bhāgavatam 3.29.33
simétricos — Śrīmad-bhāgavatam 4.24.51
por igual — Śrīmad-bhāgavatam 4.25.22
iguales a — Śrīmad-bhāgavatam 5.14.5
e igual — Śrīmad-bhāgavatam 5.22.7
igual o correcto — Śrīmad-bhāgavatam 6.9.37
sama-śīlāḥ
de las mismas categorías — Śrīmad-bhāgavatam 1.2.27