Skip to main content

Word for Word Index

namaḥ astu te
yo Te ofrezco respetuosas reverencias — Śrīmad-bhāgavatam 8.17.25
namaḥ-cakre
ofreció reverencias respetuosas — Śrīmad-bhāgavatam 9.10.39-40
ofreció reverencias — Śrīmad-bhāgavatam 9.21.9
namaḥ cakruḥ
ofrecieron respetuosas reverencias — Śrīmad-bhāgavatam 9.6.29
namaḥ-cakāra
le ofreció reverencias. — Śrīmad-bhāgavatam 8.15.7
namaḥ karomi
ofrezco mis respetuosas reverencias. — Śrīmad-bhāgavatam 8.3.16
namaḥ-kṛtam
digno de adoración — Śrīmad-bhāgavatam 3.28.17
reverenciado — Śrīmad-bhāgavatam 4.9.25
namaḥ-kṛtaḥ
fueron ofrecidas reverencias. — Śrīmad-bhāgavatam 9.10.39-40
namaḥ-kṛtya
después de ofrecer respetuosas reverencias — Śrīmad-bhāgavatam 1.2.4
ofrecer reverencias — Śrīmad-bhāgavatam 4.20.38, Śrīmad-bhāgavatam 9.21.16
namaḥ
ofreciendo reverencias — Bg. 11.40, Śrīmad-bhāgavatam 2.4.12
ofreciendo mis reverencias — Śrīmad-bhāgavatam 1.1.1
ofreciéndole reverencias al Señor — Śrīmad-bhāgavatam 1.5.37
respetuosas reverencias — Śrīmad-bhāgavatam 1.5.37, Śrīmad-bhāgavatam 1.8.21, CC Madhya-līlā 20.338
reverencias. — Śrīmad-bhāgavatam 1.8.21, CC Madhya-līlā 19.53
todas las reverencias respetuosas — Śrīmad-bhāgavatam 1.8.22
reverencias — Śrīmad-bhāgavatam 1.8.22, Śrīmad-bhāgavatam 1.8.22, Śrīmad-bhāgavatam 2.5.1, CC Madhya-līlā 6.108, CC Madhya-līlā 6.261, CC Madhya-līlā 19.53, CC Antya-līlā 9.77
todas las reverencias a Ti — Śrīmad-bhāgavatam 1.8.27
postrándome. — Śrīmad-bhāgavatam 1.8.27
mis reverencias — Śrīmad-bhāgavatam 1.19.16, Śrīmad-bhāgavatam 2.4.13, Śrīmad-bhāgavatam 2.4.17, Śrīmad-bhāgavatam 2.4.24
mis respetuosas reverencias a Ti — Śrīmad-bhāgavatam 2.1.Invocación
me postro. — Śrīmad-bhāgavatam 2.4.14
mis debidas reverencias — Śrīmad-bhāgavatam 2.4.15, Śrīmad-bhāgavatam 2.4.16
una y otra vez. — Śrīmad-bhāgavatam 2.4.15, Śrīmad-bhāgavatam 2.4.16, Śrīmad-bhāgavatam 2.4.17
mis respetuosas reverencias. — Śrīmad-bhāgavatam 2.4.18
ofrezco mis reverencias — Śrīmad-bhāgavatam 2.5.12
respetuosas reverencias. — Śrīmad-bhāgavatam 2.6.38, CC Madhya-līlā 20.338
ofrecen reverencias. — Śrīmad-bhāgavatam 3.6.40
mis respetuosas reverencias — Śrīmad-bhāgavatam 3.9.4, Śrīmad-bhāgavatam 8.17.25
reverencias — Śrīmad-bhāgavatam 3.9.14, Śrīmad-bhāgavatam 3.9.14, Śrīmad-bhāgavatam 3.9.16, Śrīmad-bhāgavatam 3.12.32, Śrīmad-bhāgavatam 3.13.34, Śrīmad-bhāgavatam 3.15.50, Śrīmad-bhāgavatam 3.19.30, Śrīmad-bhāgavatam 3.19.30, Śrīmad-bhāgavatam 4.17.33, Śrīmad-bhāgavatam 4.17.36, Śrīmad-bhāgavatam 4.24.35, Śrīmad-bhāgavatam 4.30.22, Śrīmad-bhāgavatam 4.30.22, Śrīmad-bhāgavatam 4.30.23, Śrīmad-bhāgavatam 4.30.24, Śrīmad-bhāgavatam 4.30.25, Śrīmad-bhāgavatam 4.30.25, Śrīmad-bhāgavatam 4.30.26, Śrīmad-bhāgavatam 4.30.26, Śrīmad-bhāgavatam 5.12.1, Śrīmad-bhāgavatam 5.13.23, Śrīmad-bhāgavatam 5.18.2, Śrīmad-bhāgavatam 5.18.8, Śrīmad-bhāgavatam 6.8.4-6, Śrīmad-bhāgavatam 6.9.31, Śrīmad-bhāgavatam 6.9.31, Śrīmad-bhāgavatam 6.9.31, Śrīmad-bhāgavatam 6.16.18-19, Śrīmad-bhāgavatam 6.16.48, Śrīmad-bhāgavatam 6.17.1, Śrīmad-bhāgavatam 6.19.4, Śrīmad-bhāgavatam 6.19.4, Śrīmad-bhāgavatam 6.19.6, Śrīmad-bhāgavatam 6.19.7, Śrīmad-bhāgavatam 6.19.8, Śrīmad-bhāgavatam 8.16.32, CC Ādi-līlā 17.122, CC Madhya-līlā 13.77, CC Madhya-līlā 24.72, CC Madhya-līlā 25.38, CC Madhya-līlā 25.64, CC Madhya-līlā 25.64
mis reverencias — Śrīmad-bhāgavatam 3.9.17, Śrīmad-bhāgavatam 3.9.19, Śrīmad-bhāgavatam 3.9.21, Śrīmad-bhāgavatam 3.13.8, Śrīmad-bhāgavatam 4.24.37, Śrīmad-bhāgavatam 4.24.43
ofrezco mis reverencias — Śrīmad-bhāgavatam 3.9.18, Śrīmad-bhāgavatam 4.17.29, Śrīmad-bhāgavatam 4.17.29, Śrīmad-bhāgavatam 8.3.8-9, Śrīmad-bhāgavatam 8.3.8-9, Śrīmad-bhāgavatam 8.3.15
ofreciendo reverencias — Śrīmad-bhāgavatam 3.13.34, Śrīmad-bhāgavatam 4.24.42
toda reverencia a — Śrīmad-bhāgavatam 3.14.35
reverencias respetuosas — Śrīmad-bhāgavatam 3.15.5, Śrīmad-bhāgavatam 4.1.56, Śrīmad-bhāgavatam 4.7.36, Śrīmad-bhāgavatam 4.7.40, Śrīmad-bhāgavatam 4.7.43, Śrīmad-bhāgavatam 5.3.4-5, Śrīmad-bhāgavatam 5.3.4-5, Śrīmad-bhāgavatam 5.6.19, Śrīmad-bhāgavatam 5.13.23, Śrīmad-bhāgavatam 5.13.23, Śrīmad-bhāgavatam 5.14.45, Śrīmad-bhāgavatam 5.17.24, Śrīmad-bhāgavatam 5.18.2, Śrīmad-bhāgavatam 5.18.18, Śrīmad-bhāgavatam 5.18.18, Śrīmad-bhāgavatam 5.18.25, Śrīmad-bhāgavatam 5.18.25, Śrīmad-bhāgavatam 5.18.30, Śrīmad-bhāgavatam 5.18.30, Śrīmad-bhāgavatam 5.18.33, Śrīmad-bhāgavatam 5.18.35, Śrīmad-bhāgavatam 5.18.35, Śrīmad-bhāgavatam 5.18.36, Śrīmad-bhāgavatam 5.18.37, Śrīmad-bhāgavatam 5.23.8, Śrīmad-bhāgavatam 6.4.23, Śrīmad-bhāgavatam 6.16.18-19, Śrīmad-bhāgavatam 6.16.20, Śrīmad-bhāgavatam 6.16.20, Śrīmad-bhāgavatam 6.16.25, Śrīmad-bhāgavatam 7.8.44, Śrīmad-bhāgavatam 7.9.50, Śrīmad-bhāgavatam 9.5.4
respetuosas reverencias. — Śrīmad-bhāgavatam 3.15.8, Śrīmad-bhāgavatam 7.5.11, CC Madhya-līlā 24.179, CC Madhya-līlā 24.209
reverencias. — Śrīmad-bhāgavatam 3.21.51, Śrīmad-bhāgavatam 4.7.39, Śrīmad-bhāgavatam 4.7.47, Śrīmad-bhāgavatam 4.24.33, Śrīmad-bhāgavatam 4.30.42
ofrezco mis respetuosas reverencias — Śrīmad-bhāgavatam 4.8.54, Śrīmad-bhāgavatam 8.3.10, Śrīmad-bhāgavatam 8.3.10, Śrīmad-bhāgavatam 8.3.13, Śrīmad-bhāgavatam 8.3.15, Śrīmad-bhāgavatam 8.3.17, Śrīmad-bhāgavatam 8.3.17, Śrīmad-bhāgavatam 8.3.18, Śrīmad-bhāgavatam 8.3.28
ruego aceptes mis reverencias — Śrīmad-bhāgavatam 4.9.6