Skip to main content

Word for Word Index

advaita-ācāryera
of Advaita Ācārya — CC Ādi 6.3, CC Ādi 13.63, CC Antya 6.162
of Śrī Advaita Ācārya — CC Madhya 4.110
advaita-ācāryera ṭhāñi
to the place of Advaita Ācārya. — CC Madhya 3.20
ācāryera aṅge
the body of Advaita Ācārya — CC Madhya 3.95
balarāma-ācāryera ghare
at the residence of Balarāma Ācārya. — CC Antya 3.165
bauddha-ācāryera
of the teacher of the Buddhists — CC Madhya 9.55
ācāryera gaṇa
descendants of Advaita Ācārya — CC Ādi 12.73
ācāryera ghara
the house of Yadunandana Ācārya — CC Antya 6.167
ācāryera ghare
at the house of Advaita Ācārya. — CC Madhya 1.232
at the house of Advaita Ācārya — CC Madhya 25.245, CC Antya 3.217
ācāryera icchā
the wish of Advaita Ācārya — CC Madhya 3.92
ācāryera nimantraṇa
the invitation of Advaita Ācārya — CC Madhya 15.13
ācāryera prīti
the loving affairs of Advaita Ācārya — CC Madhya 3.161
ācāryera ājñā pāñā
taking the order of Advaita Ācārya — CC Ādi 13.111
ācāryera vākya
the words of Śrī Advaita Ācārya — CC Madhya 3.199
ācāryera ṭhāñi
to Advaita Ācārya — CC Madhya 10.90, CC Antya 19.17
ācāryera
of Advaita Ācārya — CC Ādi 12.8, CC Ādi 12.19, CC Ādi 12.24, CC Ādi 12.54, CC Ādi 12.74, CC Madhya 1.94, CC Madhya 3.66, CC Madhya 3.203, CC Madhya 3.211, CC Madhya 10.86, CC Madhya 13.45, CC Madhya 14.92, CC Antya 10.118
of the spiritual master (Advaita Prabhu) — CC Ādi 12.10
of Śrīla Advaita Ācārya — CC Ādi 12.27
of Śrī Advaita Ācārya — CC Ādi 12.49
of Śrī Candraśekhara Ācārya — CC Ādi 17.241
of the teacher — CC Ādi 17.246
of Gopīnātha Ācārya — CC Madhya 6.30, CC Madhya 6.113
of Śaṅkarācārya — CC Madhya 6.180, CC Madhya 25.47, CC Madhya 25.88
of the leader of Navadvīpa — CC Madhya 16.13
of Bhagavān Ācārya — CC Antya 2.107

Filter by hierarchy