Skip to main content

Word for Word Index

vāmana deva-īśa
Lord Vāmana — CC Madhya 20.200
vāmana-rūpa-dhṛk
appearing as Lord Vāmana. — ŚB 8.13.6
vāmana-dvādaśī
the birthday or appearance day of Lord Vāmana — CC Madhya 24.341
vāmana hañā
being a dwarf — CC Antya 6.129
vāmana-rūpeṇa
in the form of a dwarf — ŚB 5.24.18
vāmana-rūpiṇaḥ
having the form of a dwarf — ŚB 6.18.8
vāmana-rūpāya
in the form of the dwarf, Vāmanadeva — ŚB 10.62.2
sākṣāt vāmana
Lord Vāmanadeva. — CC Ādi 5.129
vāmana-tejasā
by the brilliant effulgence of Lord Vāmana — ŚB 8.18.22
vāmana
Lord Vāmana. — CC Ādi 2.113, CC Madhya 20.220
a dwarf — CC Madhya 1.205, CC Madhya 5.52
Vāmana — CC Madhya 20.197, CC Madhya 20.209
the dwarf incarnation — CC Madhya 20.298
the avatāra named Vāmana — CC Madhya 20.326
a dwarf. — CC Antya 18.19
śrī-vāmana
Lord Vāmana — CC Madhya 20.230