Skip to main content

Word for Word Index

vyāsa bhrānta baliyā
accusing Vyāsadeva of being mistaken. — CC Madhya 25.41
caitanya-līlāra vyāsa
the Vyāsadeva, or compiler of the pastimes, of Lord Caitanya Mahāprabhu — CC Madhya 1.13
vyāsa-ātma-jena
by the son of Vyāsadeva — ŚB 12.6.1
vyāsa kariba varṇane
Vyāsadeva will describe them more elaborately. — CC Antya 20.87
vyāsa-kṛpāya
by the mercy of Śrīla Vyāsadeva — CC Madhya 24.116
vyāsa-muni
Vyāsadeva. — CC Ādi 1.67
vyāsa-prasādāt
by the mercy of Vyāsadeva — Bg. 18.75
vyāsa prati
toward Vyāsadeva — CC Ādi 3.82
vyāsa-putraiḥ
by the respected son of Vyāsadeva — ŚB 10.85.59
vyāsa-putraḥ
son of Vyāsadeva — ŚB 1.19.25
vyāsa-pūjana
worshiping Vyāsadeva or the spiritual master — CC Ādi 17.16
vyāsa-rūpe
in the form of Vyāsadeva — CC Ādi 7.106
vyāsa-sutāt
the son of Vyāsa — ŚB 1.12.28
vyāsa-sūnum
the son of Vyāsadeva — ŚB 1.2.3, CC Madhya 17.138
son of Vyāsadeva — ŚB 12.12.69
Śukadeva Gosvāmī, the son of Vyāsadeva — CC Madhya 24.48
vyāsa-sūtre
in the Vedānta-sūtraCC Madhya 6.133
vyāsa-sūtrera
of the Vedānta-sūtra, by Vyāsadeva — CC Madhya 6.138
of the Vedānta-sūtraCC Madhya 6.170
the aphorisms of Vyāsadeva (Vedānta-sūtra) — CC Madhya 25.24
of the aphorisms of the Vedānta known as Vyāsa-sūtraCC Madhya 25.44
of the Vedānta-sūtra, written by Vyāsadeva — CC Madhya 25.91
veda-vyāsa
Vyāsadeva, the editor of the Vedic literatures — CC Ādi 8.34
Dvaipāyana Vyāsadeva — CC Ādi 11.55
Dvaipāyana Vedavyāsa. — CC Madhya 9.137
Vyāsadeva — CC Madhya 25.96
a representative of Vyāsadeva — CC Antya 20.86
vyāsa
the sage Vyāsa — ŚB 1.9.2
explicitly — ŚB 1.9.27
Vyāsa — ŚB 3.5.10
in detail — ŚB 11.29.23
Śrīla Vyāsadeva — CC Ādi 7.121, CC Madhya 6.169, CC Madhya 6.172
compiler — CC Ādi 8.34
Vyāsadeva — CC Ādi 8.82, CC Madhya 25.53, CC Madhya 25.91, CC Madhya 25.98, CC Antya 9.10
Vedavyāsa — CC Ādi 11.55
the authorized writer Vyāsadeva — CC Ādi 13.48
the great author Vyāsadeva — CC Madhya 20.358
of Vyāsadeva — CC Madhya 24.204
Dvaipāyana Vyāsa — CC Antya 14.46
vyāsa-ādyaiḥ
by great sages headed by Vyāsa — ŚB 1.8.46