Skip to main content

Word for Word Index

sandhyā-dhūpa
dhūpa-ārati just in the beginning of the evening — CC Madhya 11.214
dui-sandhyā
morning and evening — CC Madhya 17.66
dvi-sandhyā
twice a day — CC Madhya 15.241
sandhyā ha-ite
beginning from the evening — CC Antya 3.127
sandhyā snāna kari’
after taking an evening bath — CC Madhya 14.241
sandhyā-kāle
in the evening — CC Ādi 13.89, CC Ādi 17.125, CC Ādi 17.133, CC Ādi 17.135, CC Madhya 8.242, CC Madhya 8.261, CC Madhya 11.211, CC Madhya 14.65, CC Madhya 18.74, CC Madhya 20.37, CC Antya 5.68, CC Antya 6.174
sandhyā-kṛtya
the evening duties — CC Antya 16.104
sandhyā-paryanta
until the evening — CC Antya 2.46
sandhyā paryanta
until evening — CC Madhya 7.89
sandhyā
evening — ŚB 6.1.42, CC Madhya 8.54
morning duties — CC Madhya 6.223
sandhyā-ādi vandana
regular chanting of the mantrasCC Madhya 24.332
tina sandhyā
three times, namely morning, evening and noon — CC Ādi 10.101
tri-sandhyā
three times (morning, evening and noon) — CC Madhya 14.72