Skip to main content

Word for Word Index

purāṇa-arkaḥ
the Purāṇa which is brilliant like the sun — ŚB 1.3.43
Purāṇa or Vedic literature that shines like the sun — CC Madhya 24.321
śruti-purāṇa kahe
the Vedas, the Upaniṣads, the Brahma-sūtra and the Purāṇas confirm — CC Madhya 25.34
purāṇa-kalpaḥ
one who knows how to explain the supplements of the Vedas (the Purāṇas) — ŚB 3.7.42
kūrma-purāṇa
of the Kūrma PurāṇaCC Madhya 1.117
the Kūrma PurāṇaCC Madhya 9.200
purāṇa-lakṣaṇam
the characteristics of a PurāṇaŚB 12.7.8
purāṇa-puruṣam
the oldest among living beings — ŚB 5.4.4
the most ancient person — Śrī brahma-saṁhitā 5.33
purāṇa-puruṣaḥ
the primeval Personality of Godhead — ŚB 10.44.13
purāṇa
supplement to the VedasŚB 1.2.3
old history recorded in the stories of the PurāṇasŚB 8.21.2-3
the subject matter explained in the Purāṇas, the old histories, especially the Matsya PurāṇaŚB 8.24.55
primeval — ŚB 10.56.26
and PurāṇasŚB 10.87.43
of all the PurāṇasŚB 12.4.41
of the PurāṇasŚB 12.13.3
the PurāṇasCC Ādi 3.84
PurāṇasCC Madhya 9.42
the supplementary Vedic literatures called the PurāṇasCC Madhya 20.145
purāṇa-ācāryatā
the status of being a teacher of the PurāṇasŚB 12.10.37
purāṇa-saṁhitā
concerning this Purāṇic compilation — ŚB 12.12.8
Purāṇa
of the PurāṇasŚB 12.13.4-9
purāṇa-vrātānām
of all the PurāṇasŚB 12.13.17
purāṇa-saṁhitām
essential summary of all the PurāṇasŚB 12.6.4
essential compilation of all the PurāṇasŚB 12.12.64
viṣṇu-purāṇa-ādi
Viṣṇu Purāṇa and other PurāṇasCC Ādi 7.117
purāṇa-vacana
quoting from the PurāṇasCC Madhya 24.343
purāṇa-vākye
by the words of the PurāṇasCC Madhya 6.148
āgama-purāṇa
the Vedas and Purāṇas. — CC Madhya 20.395
purāṇa-ādyāḥ
headed by the PurāṇasCC Madhya 22.6
veda-purāṇa
the Vedas and PurāṇasCC Ādi 17.155
the Vedic literature and the Purāṇas (supplements to the Vedic literature). — CC Madhya 20.122
Vedic literatures — CC Madhya 20.129
purāṇa sukutā
dried bitter vegetables such as bitter melon. — CC Antya 10.15-16