Skip to main content

Word for Word Index

pāśa-pāṇayaḥ
with ropes in their hands. — ŚB 6.2.30
sneha-pāśa
the bonds of affection — ŚB 6.5.40
pāśa
the noose — ŚB 3.30.17
rope — ŚB 6.4.35-39
from entanglement — ŚB 8.3.17
by the ropes — ŚB 10.61.25
with. — CC Ādi 10.147
addressed to him — CC Ādi 12.29
near. — CC Ādi 17.309, CC Madhya 9.167
from — CC Madhya 1.221
the net — CC Madhya 6.284-285
by the rope — CC Madhya 10.125
near — CC Madhya 12.11
before — CC Madhya 20.4
sārvabhauma-pāśa
in the care of Sārvabhauma Bhaṭṭācārya — CC Madhya 12.37
tāṅra pāśa
with Him. — CC Ādi 11.13
near Him — CC Madhya 17.121
rādhā-pāśa
by the side of Śrīmatī Rādhārāṇī. — CC Madhya 8.109
śacī-āi-pāśa
before mother Śacī. — CC Madhya 10.75
āmā-pāśa
to Me — CC Madhya 16.240
sikdāra-pāśa
to the commander — CC Madhya 18.168
āśa-pāśa
neighboring — CC Madhya 4.89, CC Madhya 4.97
here and there. — CC Madhya 8.177
here and there — CC Madhya 13.86
ṭhākura-pāśa
from the Lord — CC Madhya 7.56
śacī-pāśa
before mother Śacī — CC Madhya 3.179
rāmānanda-pāśa
to Rāmānanda Rāya — CC Antya 5.8
rāya-pāśa
to Rāmānanda Rāya — CC Antya 5.55
vaiṣṇava-pāśa
from a pure Vaiṣṇava — CC Antya 13.113