Skip to main content

Word for Word Index

kṛṣṇa-anucarasya
and the servant of Kṛṣṇa (Uddhava) — ŚB 10.46.44
kṛṣṇa-anukūleṣu
who were always protected by Kṛṣṇa — ŚB 6.10.28
kṛṣṇa-anurāga
attraction for Kṛṣṇa — CC Madhya 8.169
rāma-kṛṣṇa-anuvartinaḥ
following Balarāma and Kṛṣṇa — ŚB 10.63.3-4
kṛṣṇa-anuvartinām
those who follow the codes of Kṛṣṇa, the Supreme Personality of Godhead. — ŚB 1.17.12
kṛṣṇa-anuśīlana
cultivation of Kṛṣṇa consciousness. — CC Madhya 19.168
kṛṣṇa-anuśīlanam
cultivation of service in relationship to Kṛṣṇa — CC Madhya 19.167
kṛṣṇa-anveṣaṇa
by searching for Kṛṣṇa — ŚB 10.30.14
searching for Kṛṣṇa. — CC Antya 20.127
kṛṣṇa-pada-aravindayoḥ
unto the two lotus feet of Lord Kṛṣṇa — ŚB 6.1.19
(fixed) upon the two lotus feet of Lord Kṛṣṇa — ŚB 9.4.18-20
of Lord Kṛṣṇa’s lotus feet — ŚB 12.12.55
on the two lotus feet of Kṛṣṇa — CC Madhya 22.137-139
kṛṣṇa-arbha
of the infant Kṛṣṇa — ŚB 10.30.16
kṛṣṇa-arcana-prabhavā
which appeared because of the influence of sincere service to Kṛṣṇa — ŚB 5.12.15
kṛṣṇa-pada-arcana
worshiping the lotus feet of Kṛṣṇa — CC Madhya 20.336
kṛṣṇa-arcana-karma
the activities of worshiping Lord Kṛṣṇa. — CC Madhya 20.336
kṛṣṇa-arcana
the worship of Lord Kṛṣṇa — CC Madhya 20.339
kṛṣṇa-arjuna-vṛkodarān
to Kṛṣṇa, Arjuna and Bhīma — ŚB 10.72.27
kṛṣṇa-arjunau
Lord Kṛṣṇa and Arjuna — ŚB 10.79.24
kṛṣṇa-arnava
O ocean of Kṛṣṇa — CC Antya 1.155
kṛṣṇa-arpita-prāṇaḥ
the devotee whose life is fully Kṛṣṇa conscious — ŚB 6.1.16
kṛṣṇa-arthe
for the sake of Kṛṣṇa — CC Madhya 22.126
kṛṣṇa-vatsaiḥ asaṅkhyātaiḥ
Kṛṣṇa was accompanied by an unlimited number of calves and cowherd boys — CC Madhya 21.19
kṛṣṇa-avataṁse
decoration for Lord Kṛṣṇa. — CC Madhya 15.128-129
kṛṣṇa-avatāra-utsava
for a festival to be observed because of Kṛṣṇa’s appearance — ŚB 10.3.11
kṛṣṇa-avatāra
incarnation of Lord Kṛṣṇa — CC Madhya 17.163
incarnation of Kṛṣṇa — CC Madhya 18.110
the incarnation of Kṛṣṇa — CC Madhya 20.365
kṛṣṇa-avatāre
in the incarnation of Lord Kṛṣṇa — CC Ādi 5.152
kṛṣṇa-avatārera
of the incarnations of Lord Kṛṣṇa — CC Ādi 5.15
kṛṣṇa avatāri’
inducing Kṛṣṇa to descend — CC Antya 8.4
kṛṣṇa-rāmera aṁśa-viśeṣa
particular expansions of Lord Kṛṣṇa and Lord Balarāma — CC Ādi 5.153
kṛṣṇa aṁśī
Kṛṣṇa is the Supreme Personality of Godhead — CC Madhya 20.315
kṛṣṇa-aṅga
of the transcendental body of Kṛṣṇa — CC Madhya 21.135, CC Antya 19.92
the bodily features of Kṛṣṇa — CC Madhya 21.138
the body of Kṛṣṇa — CC Antya 15.21, CC Antya 15.22
kṛṣṇa-aṅga-gandha
the aroma of Kṛṣṇa’s body — CC Antya 15.43
the scent of Kṛṣṇa’s body. — CC Antya 19.96
kṛṣṇa-aṅge
in the body of Lord Kṛṣṇa — CC Ādi 4.11-12