Skip to main content

Word for Word Index

kṛṣṇa-avatāra
incarnation of Kṛṣṇa — CC Madhya 18.110
the incarnation of Kṛṣṇa — CC Madhya 20.365
kṛṣṇa-avatāre
in the incarnation of Lord Kṛṣṇa — CC Ādi 5.152
kṛṣṇa-avatārera
of the incarnations of Lord Kṛṣṇa — CC Ādi 5.15
kṛṣṇa avatāri’
inducing Kṛṣṇa to descend — CC Antya 8.4
kṛṣṇa-rāmera aṁśa-viśeṣa
particular expansions of Lord Kṛṣṇa and Lord Balarāma — CC Ādi 5.153
kṛṣṇa aṁśī
Kṛṣṇa is the Supreme Personality of Godhead — CC Madhya 20.315
kṛṣṇa-aṅga
of the transcendental body of Kṛṣṇa — CC Madhya 21.135, CC Antya 19.92
the bodily features of Kṛṣṇa — CC Madhya 21.138
the body of Kṛṣṇa — CC Antya 15.21, CC Antya 15.22
kṛṣṇa-aṅga-gandha
the aroma of Kṛṣṇa’s body — CC Antya 15.43
the scent of Kṛṣṇa’s body. — CC Antya 19.96
kṛṣṇa-aṅge
in the body of Lord Kṛṣṇa — CC Ādi 4.11-12
in the body of Kṛṣṇa — CC Antya 19.94
kṛṣṇa-bahir-mukha
of going against Kṛṣṇa consciousness — CC Madhya 24.136
kṛṣṇa-bahirmukha
without Kṛṣṇa consciousness — CC Ādi 13.67
kṛṣṇa bala
say Kṛṣṇa — CC Madhya 17.205, CC Madhya 17.205
bale kṛṣṇa-nāma
chants the Hare Kṛṣṇa mantraCC Madhya 18.203
kṛṣṇa bali’
saying the holy name of Lord Kṛṣṇa — CC Madhya 7.100
chanting the holy name of Kṛṣṇa — CC Madhya 9.62, CC Madhya 17.44, CC Madhya 18.209
chanting Kṛṣṇa — CC Antya 2.11
kṛṣṇa kṛṣṇa bali’
saying “Kṛṣṇa, Kṛṣṇa” — CC Ādi 17.194, CC Madhya 19.39
svayam bhagavān kṛṣṇa
Lord Kṛṣṇa is the Supreme Personality of Godhead — CC Madhya 15.139
kṛṣṇa bhagavān
the Supreme Personality of Godhead Kṛṣṇa. — CC Antya 7.136
śrī-kṛṣṇa-bhajana
worshiping of Lord Kṛṣṇa — CC Madhya 19.126
in the devotional service of Lord Kṛṣṇa. — CC Madhya 24.227
kṛṣṇa-bhajana
worshiping Lord Kṛṣṇa — CC Madhya 19.130
devotional service to Lord Kṛṣṇa — CC Antya 4.35
devotional service to Kṛṣṇa — CC Antya 4.37
kṛṣṇa-bhajana karāya
engages in the devotional service of Lord Kṛṣṇa — CC Madhya 24.124
kṛṣṇa bhajana kare
are engaged in Kṛṣṇa’s service — CC Antya 13.133
kṛṣṇa-bhajane
in discharging devotional service — CC Antya 4.66, CC Antya 4.67
kṛṣṇa bhajaya
serves Lord Kṛṣṇa. — CC Madhya 22.60
śrī-kṛṣṇa bhajaya
engage themselves in the service of Lord Kṛṣṇa. — CC Madhya 24.216
śrī-kṛṣṇa bhajaye
become engaged in the service of Lord Kṛṣṇa. — CC Madhya 24.202
kṛṣṇa bhaje
if one worships Lord Kṛṣṇa — CC Madhya 22.25
engage in the devotional service of the Lord — CC Madhya 24.130
render service to Kṛṣṇa — CC Madhya 24.161
take to the devotional service of Kṛṣṇa — CC Madhya 24.168
become engaged in the devotional service of Lord Kṛṣṇa — CC Madhya 24.218