Skip to main content

Word for Word Index

iṅhāra bhakte
His devotees. — CC Madhya 25.9
iṅhāra carita
his character — CC Madhya 10.63
iṅhāra cita
this person’s mind — CC Antya 7.122
iṅhāra icchā
his desire — CC Madhya 17.16
iṅhāra āge
in front of him — CC Madhya 7.26
iṅhāra nāma
His name — CC Madhya 11.83
iṅhāra puṇye
by his piety — CC Madhya 5.85
iṅhāra madhye
among the loving affairs of the gopīsCC Madhya 8.98
out of Them all — CC Madhya 20.208
of Them — CC Madhya 20.220
iṅhāra sane
with Lord Śrī Caitanya Mahāprabhu — CC Madhya 10.167
iṅhāra kṛpāte
by the mercy of Śrī Caitanya Mahāprabhu — CC Madhya 10.181
iṅhāra ṭhāñi
in the possession of this man — CC Madhya 20.19
iṅhāra saṅge
with him — CC Madhya 17.17
iṅhāra
of Śrīmatī Rādhārāṇī — CC Ādi 4.256
by him — CC Madhya 4.137
of him — CC Madhya 5.55, CC Madhya 10.46, CC Madhya 15.69, CC Madhya 15.131, CC Madhya 15.157
of this brāhmaṇaCC Madhya 5.84
His — CC Madhya 6.52, CC Madhya 6.70, CC Madhya 6.71, CC Madhya 6.72, CC Madhya 6.74, CC Madhya 6.90
Him — CC Madhya 6.69
of the Lord — CC Madhya 6.73
of Lord Caitanya Mahāprabhu — CC Madhya 6.78
of Jagadānanda — CC Madhya 7.22
of Dāmodara — CC Madhya 7.27
his — CC Madhya 10.50, CC Antya 8.77
of Brahmānanda Bhāratī. — CC Madhya 10.181
of this boy — CC Madhya 12.62
of Śrīvāsa Ṭhākura — CC Madhya 13.97
of Mukunda dāsa — CC Madhya 15.120
of this Muslim governor — CC Madhya 16.185
of this — CC Madhya 20.189, CC Antya 6.294
of Them — CC Madhya 20.190
of Rūpa Gosvāmī — CC Antya 1.57
of Śrīla Rūpa Gosvāmī — CC Antya 1.200
of Sanātana Gosvāmī — CC Antya 4.203
of Rāmacandra Purī — CC Antya 8.26
iṅhāra svabhāva
his characteristics — CC Antya 8.82
iṅhāra vacane
by his words — CC Antya 8.83
iṅhāra sthāne
from him — CC Antya 6.234
iṅhāra saṅkoce
because of his eagerness — CC Antya 6.280

Filter by hierarchy