Skip to main content

Word for Word Index

gītā-ayanaiḥ
accompanied with music — ŚB 4.4.5
gītā-bhāgavate
in the Bhagavad-gītā and Śrīmad-BhāgavatamCC Ādi 6.28
gītā
described — ŚB 5.26.40
sung. — ŚB 10.60.44
singing — ŚB 11.27.35
is sung — ŚB 12.8.6
in the Bhagavad-gītāCC Ādi 3.21
the Bhagavad-gītāCC Ādi 7.117, CC Ādi 13.64, CC Madhya 9.98
of the Bhagavad-gītāCC Madhya 9.93, CC Madhya 20.374
gītā-veṇuḥ
playing His flute — ŚB 10.35.22-23
gītā paḍe
reads the Bhagavad-gītāCC Madhya 9.95
gītā-pāṭha
reading the Bhagavad-gītāCC Madhya 9.101
gītā-pāṭhe
in reading the Bhagavad-gītāCC Madhya 9.102
gītā-śāstre
in the Bhagavad-gītāCC Madhya 6.163