Skip to main content

Synonyma

yāvat śīla-guṇa-abhidhā-ākṛti-vayaḥ
jejich přesný charakter, zvyky, rysy, vlastnosti a vnější tělesné podoby — Śrīmad-bhāgavatam 10.13.19
bhāva-āveśa-ākṛti
podobám a transcendentálním emocím — Śrī caitanya-caritāmṛta Madhya 20.183
kūrma-ākṛti
jak se stal podobným želvě — Śrī caitanya-caritāmṛta Antya 17.70
ākṛti-māyā
podobu vytvořenou z māyiŚrī caitanya-caritāmṛta Madhya 9.192
sei ākṛti
tento aspekt — Śrī caitanya-caritāmṛta Madhya 20.171
ākṛti
tělesné rysy — Śrīmad-bhāgavatam 3.12.15, Śrī caitanya-caritāmṛta Madhya 18.117, Śrī caitanya-caritāmṛta Madhya 20.357
podoba — Śrīmad-bhāgavatam 5.11.10