Skip to main content

Synonyma

adabhra-vīryam
velice mocná — Śrīmad-bhāgavatam 5.11.17
bala-vīryam
sílu a energii — Śrīmad-bhāgavatam 8.7.11
durjara-vīryam
mocná zbraň obsahující jed — Śrīmad-bhāgavatam 10.6.10
hareḥ vīryam
slávu Nejvyšší Osobnosti Božství — Śrīmad-bhāgavatam 8.5.14
rāma-vīryam
moc Pána Rāmy — Śrīmad-bhāgavatam 7.1.45
sva-vīryam
svou sílu — Śrīmad-bhāgavatam 8.7.43
o své vlastní moci — Śrīmad-bhāgavatam 9.5.24
tat-vīryam
Hiraṇyākṣovu udatnost — Śrīmad-bhāgavatam 8.19.6
tat vīryam
tuto moc — Śrīmad-bhāgavatam 9.15.21
udāra-vīryam
tak mocné — Śrīmad-bhāgavatam 8.5.33
vīryam
sláva — Bg. 11.19
síla — Śrīmad-bhāgavatam 2.9.24, Śrīmad-bhāgavatam 8.8.21, Śrī caitanya-caritāmṛta Madhya 17.210
semeno — Śrīmad-bhāgavatam 2.10.13, Śrīmad-bhāgavatam 3.21.29, Śrīmad-bhāgavatam 3.24.6, Śrīmad-bhāgavatam 7.7.9, Śrīmad-bhāgavatam 8.17.23, Śrīmad-bhāgavatam 9.20.17, Śrīmad-bhāgavatam 9.20.36, Śrī caitanya-caritāmṛta Madhya 20.275
energie — Śrīmad-bhāgavatam 2.10.14
semena živých bytostí — Śrīmad-bhāgavatam 3.5.26
potomstvo — Śrīmad-bhāgavatam 3.21.4
semeno (Jeho vnitřní energie) — Śrīmad-bhāgavatam 3.26.19
mentální síla — Śrīmad-bhāgavatam 4.18.15
nepřemožitelnost — Śrīmad-bhāgavatam 7.11.22
mocí — Śrīmad-bhāgavatam 9.16.8
semenem — Śrī caitanya-caritāmṛta Madhya 20.274