Skip to main content

Synonyma

vyāsa bhrānta baliyā
obviňující Vyāsadevu, že se spletl. — Śrī caitanya-caritāmṛta Madhya 25.41
caitanya-līlāra vyāsa
Vyāsadeva neboli kronikář zábav Pána Caitanyi Mahāprabhua — Śrī caitanya-caritāmṛta Madhya 1.13
vyāsa kariba varṇane
Vyāsadeva je popíše obšírněji. — Śrī caitanya-caritāmṛta Antya 20.87
vyāsa-kṛpāya
milostí Śrīly Vyāsadevy — Śrī caitanya-caritāmṛta Madhya 24.116
vyāsa-muni
Vyāsadeva. — Śrī caitanya-caritāmṛta Ādi 1.67
vyāsa-prasādāt
z milosti Vyāsy — Bg. 18.75
vyāsa prati
s Vyāsadevou — Śrī caitanya-caritāmṛta Ādi 3.82
vyāsa-putraḥ
syn Vyāsadeva — Śrīmad-bhāgavatam 1.19.25
vyāsa-pūjana
uctívání Vyāsadevy nebo duchovního mistra — Śrī caitanya-caritāmṛta Ādi 17.16
vyāsa-rūpe
v podobě Vyāsadevy — Śrī caitanya-caritāmṛta Ādi 7.106
vyāsa-sutāt
syna Vyāsy — Śrīmad-bhāgavatam 1.12.28
vyāsa-sūnum
syn Vyāsadeva — Śrīmad-bhāgavatam 1.2.3
synovi Vyāsadevy — Śrī caitanya-caritāmṛta Madhya 17.138
Śukadevovi Gosvāmīmu, synovi Vyāsadevy — Śrī caitanya-caritāmṛta Madhya 24.48
vyāsa-sūtre
ve Vedānta-sūtřeŚrī caitanya-caritāmṛta Madhya 6.133
vyāsa-sūtrera
Vyāsadevovy Vedānta-sūtryŚrī caitanya-caritāmṛta Madhya 6.138
Vedānta-sūtryŚrī caitanya-caritāmṛta Madhya 6.170
Vyāsadevovy aforismy (Vedānta-sūtra) — Śrī caitanya-caritāmṛta Madhya 25.24
vedāntských aforismů známých jako Vyāsa-sūtraŚrī caitanya-caritāmṛta Madhya 25.44
Vedānta-sūtry napsané Vyāsadevou — Śrī caitanya-caritāmṛta Madhya 25.91
veda-vyāsa
Vyāsadeva, sestavitel védské literatury — Śrī caitanya-caritāmṛta Ādi 8.34
Dvaipāyana Vyāsadeva — Śrī caitanya-caritāmṛta Ādi 11.55
Dvaipāyana Vedavyāsa. — Śrī caitanya-caritāmṛta Madhya 9.137
Vyāsadeva — Śrī caitanya-caritāmṛta Madhya 25.96
zástupce Vyāsadevy — Śrī caitanya-caritāmṛta Antya 20.86
vyāsa-ādyaiḥ
velkými mudrci, které vedl Vyāsa — Śrīmad-bhāgavatam 1.8.46
vyāsa
mudrc Vyāsa — Śrīmad-bhāgavatam 1.9.2
zřetelně — Śrīmad-bhāgavatam 1.9.27
Vyāsa — Śrīmad-bhāgavatam 3.5.10
Śrīla Vyāsadeva — Śrī caitanya-caritāmṛta Ādi 7.121, Śrī caitanya-caritāmṛta Madhya 6.169, Śrī caitanya-caritāmṛta Madhya 6.172
sestavitel — Śrī caitanya-caritāmṛta Ādi 8.34
Vyāsadeva — Śrī caitanya-caritāmṛta Ādi 8.82, Śrī caitanya-caritāmṛta Madhya 25.53, Śrī caitanya-caritāmṛta Madhya 25.91, Śrī caitanya-caritāmṛta Madhya 25.98, Śrī caitanya-caritāmṛta Antya 9.10
Vedavyāsa — Śrī caitanya-caritāmṛta Ādi 11.55
autorizovaný spisovatel Vyāsadeva — Śrī caitanya-caritāmṛta Ādi 13.48
velký autor Vyāsadeva — Śrī caitanya-caritāmṛta Madhya 20.358
Vyāsadevy — Śrī caitanya-caritāmṛta Madhya 24.204
Dvaipāyana Vyāsa — Śrī caitanya-caritāmṛta Antya 14.46
śuka-vyāsa
Śukadeva Gosvāmī a Vyāsadeva — Śrī caitanya-caritāmṛta Antya 7.31
ādi-vyāsa
původní Vyāsadeva. — Śrī caitanya-caritāmṛta Antya 20.82