Skip to main content

Synonyma

vatsara-antaḥ
až po dobu jednoho roku — Śrīmad-bhāgavatam 10.3.26
śeṣa aṣṭādaśa vatsara
zbývajících osmnáct let — Śrī caitanya-caritāmṛta Madhya 25.241
cabbiśa vatsara
dvacet čtyři let — Śrī caitanya-caritāmṛta Madhya 1.15, Śrī caitanya-caritāmṛta Madhya 1.17, Śrī caitanya-caritāmṛta Madhya 1.89
těch dvaceti čtyř let — Śrī caitanya-caritāmṛta Madhya 1.16
chaya vatsara
šest let — Śrī caitanya-caritāmṛta Ādi 13.12, Śrī caitanya-caritāmṛta Ādi 13.38, Śrī caitanya-caritāmṛta Madhya 1.19, Śrī caitanya-caritāmṛta Madhya 1.23, Śrī caitanya-caritāmṛta Madhya 1.246
celých šest let — Śrī caitanya-caritāmṛta Ādi 13.35
šest let. — Śrī caitanya-caritāmṛta Madhya 1.285
nepřetržitě šest let — Śrī caitanya-caritāmṛta Madhya 25.240
cāri-vatsara
čtyři roky — Śrī caitanya-caritāmṛta Antya 13.117
dui vatsara lāgila
trvalo Mu dva roky. — Śrī caitanya-caritāmṛta Madhya 16.84
āra dui vatsara
další dva roky — Śrī caitanya-caritāmṛta Madhya 16.85
dui vatsara
po dva roky — Śrī caitanya-caritāmṛta Madhya 16.88
dvādaśa vatsara
dvanáct let — Śrī caitanya-caritāmṛta Madhya 1.51, Śrī caitanya-caritāmṛta Madhya 2.3, Śrī caitanya-caritāmṛta Antya 20.69
e-vatsara
tento rok — Śrī caitanya-caritāmṛta Antya 2.41, Śrī caitanya-caritāmṛta Antya 4.200
e vatsara
tento rok — Śrī caitanya-caritāmṛta Antya 2.43
eka vatsara
jednoho roku — Śrī caitanya-caritāmṛta Antya 2.38
jeden rok — Śrī caitanya-caritāmṛta Antya 2.145
eka-vatsara
jeden rok — Śrī caitanya-caritāmṛta Antya 4.214
śateka vatsara haya
je sto let — Śrī caitanya-caritāmṛta Madhya 20.322
vatsara-madhye
za rok — Śrī caitanya-caritāmṛta Madhya 14.117-118
śata vatsara paryanta
nanejvýš sto let — Śrī caitanya-caritāmṛta Madhya 2.25
vatsara-pañcakāya
oběti každých pět let. — Śrīmad-bhāgavatam 3.11.15
prati-vatsara
každý rok — Śrī caitanya-caritāmṛta Madhya 14.249, Śrī caitanya-caritāmṛta Antya 19.5
prati vatsara
každý rok — Śrī caitanya-caritāmṛta Madhya 14.253
se vatsara
toho roku — Śrī caitanya-caritāmṛta Madhya 1.59, Śrī caitanya-caritāmṛta Madhya 16.21, Śrī caitanya-caritāmṛta Madhya 16.76, Śrī caitanya-caritāmṛta Antya 12.56, Śrī caitanya-caritāmṛta Antya 16.65
tina-vatsara
tři roky — Śrī caitanya-caritāmṛta Antya 6.293
vatsara
let — Śrī caitanya-caritāmṛta Ādi 7.34, Śrī caitanya-caritāmṛta Ādi 10.93, Śrī caitanya-caritāmṛta Ādi 13.8, Śrī caitanya-caritāmṛta Ādi 13.10, Śrī caitanya-caritāmṛta Ādi 13.11, Śrī caitanya-caritāmṛta Ādi 13.11, Śrī caitanya-caritāmṛta Ādi 13.13, Śrī caitanya-caritāmṛta Ādi 13.33, Śrī caitanya-caritāmṛta Ādi 13.34, Śrī caitanya-caritāmṛta Ādi 13.39, Śrī caitanya-caritāmṛta Ādi 17.166, Śrī caitanya-caritāmṛta Madhya 1.50, Śrī caitanya-caritāmṛta Madhya 1.88, Śrī caitanya-caritāmṛta Madhya 20.392
roku — Śrī caitanya-caritāmṛta Madhya 3.3
roky — Śrī caitanya-caritāmṛta Madhya 4.105, Śrī caitanya-caritāmṛta Madhya 16.84
rok — Śrī caitanya-caritāmṛta Antya 4.200