Skip to main content

Synonyma

tṛṇa-adhama
za nižšího, než je stéblo trávy na zemi — Śrī caitanya-caritāmṛta Antya 20.22
tṛṇa-guccha
trs trávy — Śrī caitanya-caritāmṛta Madhya 23.119
tṛṇa-jalaukā
housenka na rostlině — Śrīmad-bhāgavatam 10.1.40
tṛṇa-jalūkā
housenka — Śrīmad-bhāgavatam 4.29.76-77
tṛṇa lañā
poté, co vzal stéblo trávy. — Śrī caitanya-caritāmṛta Antya 5.156
tṛṇa-lobhitāḥ
zlákána zelenou trávou. — Śrīmad-bhāgavatam 10.13.12
tṛṇa-parṇa-ādibhiḥ
trávu a listí — Śrīmad-bhāgavatam 4.8.73
śuṣka-parṇa-tṛṇa-vīrudhā
z toho, že jedl pouze suché listy a byliny — Śrīmad-bhāgavatam 5.8.31
tṛṇa-prāya
téměř jako stébla trávy. — Śrī caitanya-caritāmṛta Madhya 16.137
jako tráva — Śrī caitanya-caritāmṛta Madhya 24.36
jako stéblo trávy. — Śrī caitanya-caritāmṛta Antya 8.94
tṛṇa-pāta
stébla trávy — Śrī caitanya-caritāmṛta Madhya 21.113
tṛṇa-stamba-ādīnām
až po malé trsy trávy — Śrīmad-bhāgavatam 5.14.29
tṛṇa-tulya
jako tráva na ulici — Śrī caitanya-caritāmṛta Ādi 7.84
zcela bezvýznamné — Śrī caitanya-caritāmṛta Madhya 19.164
tṛṇa
rohože na sezení — Śrīmad-bhāgavatam 1.18.28
tráva — Śrīmad-bhāgavatam 4.22.10, Śrīmad-bhāgavatam 10.5.26, Śrī caitanya-caritāmṛta Ādi 17.26, Śrī caitanya-caritāmṛta Madhya 16.262
různých travin — Śrīmad-bhāgavatam 5.13.3
trávou — Śrīmad-bhāgavatam 5.14.4, Śrīmad-bhāgavatam 7.3.15-16
na trávě — Śrīmad-bhāgavatam 7.13.40
traviny — Śrīmad-bhāgavatam 8.6.22-23, Śrīmad-bhāgavatam 10.11.28
trávy — Śrī caitanya-caritāmṛta Madhya 1.185, Śrī caitanya-caritāmṛta Madhya 11.154, Śrī caitanya-caritāmṛta Madhya 19.46
stéblo trávy — Śrī caitanya-caritāmṛta Madhya 1.187
stébla trávy — Śrī caitanya-caritāmṛta Madhya 12.88
stébla — Śrī caitanya-caritāmṛta Madhya 12.89, Śrī caitanya-caritāmṛta Madhya 12.90, Śrī caitanya-caritāmṛta Madhya 12.93, Śrī caitanya-caritāmṛta Madhya 12.131
trávu — Śrī caitanya-caritāmṛta Madhya 20.98
tṛṇa-ṭāṭi
slamníky — Śrī caitanya-caritāmṛta Madhya 4.82
tṛṇa-vīrudhaḥ
tráva a byliny — Śrī caitanya-caritāmṛta Madhya 24.206