Skip to main content

Synonyma

brahmā-ādi rahu
nemluvě o Pánu Brahmovi a dalších — Śrī caitanya-caritāmṛta Madhya 21.12
darśana rahu dūre
nemluvě o spatření — Śrī caitanya-caritāmṛta Antya 5.35-36
āra dravya rahu
vedle ostatních věcí — Śrī caitanya-caritāmṛta Madhya 15.70
rahu dūra
když pomineme. — Śrī caitanya-caritāmṛta Madhya 15.101
co říci o. — Śrī caitanya-caritāmṛta Madhya 15.284
dūre rahu
když zanecháme stranou — Śrī caitanya-caritāmṛta Madhya 22.51
nemluvě o — Śrī caitanya-caritāmṛta Antya 16.90
nechme stranou — Śrī caitanya-caritāmṛta Antya 16.111
rahu dūre
nehledě na — Śrī caitanya-caritāmṛta Antya 9.108
když ponecháme stranou — Śrī caitanya-caritāmṛta Antya 16.124, Śrī caitanya-caritāmṛta Antya 16.147
ei saba rahu
kromě zábav Pána Kṛṣṇy — Śrī caitanya-caritāmṛta Madhya 17.141
rahū-gaṇasya
král jménem Rahūgaṇa — Śrīmad-bhāgavatam 5.10.1
rāhu-jyeṣṭham
z nichž nejstarší je Rāhu — Śrīmad-bhāgavatam 6.6.37
kṛṣṇe mati rahu
zůstaň si být neustále vědom Kṛṣṇy — Śrī caitanya-caritāmṛta Madhya 19.93
loke rahu
o obyčejných lidech nemluvě — Śrī caitanya-caritāmṛta Madhya 12.24
rahu
nechť je — Śrī caitanya-caritāmṛta Ādi 6.58-59, Śrī caitanya-caritāmṛta Madhya 21.28
natož — Śrī caitanya-caritāmṛta Ādi 6.69-70, Śrī caitanya-caritāmṛta Madhya 12.48
ať zůstanou — Śrī caitanya-caritāmṛta Ādi 10.82
zůstala — Śrī caitanya-caritāmṛta Ādi 17.220
nechť zůstane — Śrī caitanya-caritāmṛta Madhya 15.132
nech — Śrī caitanya-caritāmṛta Antya 10.128
seho rahu
co říci o Něm (Anantovi) — Śrī caitanya-caritāmṛta Madhya 21.14
seha rahu
zanechte takových negativních argumentů — Śrī caitanya-caritāmṛta Madhya 21.16
rāhu
Rāhu, symbol ve zvěrokruhu — Śrī caitanya-caritāmṛta Ādi 13.92