Skip to main content

Synonyma

sambandha-abhidheya-prayojana-maya
nejdříve náš vztah, potom činnosti v oddané službě a potom dosažení nejvyššího cíle života, lásky k Bohu. — Śrī caitanya-caritāmṛta Madhya 25.131
mūla-prayojana
hlavní cíl — Śrī caitanya-caritāmṛta Madhya 25.104
mūla prayojana
hlavní cíl — Śrī caitanya-caritāmṛta Madhya 25.139
nāhi prayojana
není potřeba. — Śrī caitanya-caritāmṛta Antya 9.66
prayojana
účel. — Śrī caitanya-caritāmṛta Ādi 1.26
důvod — Śrī caitanya-caritāmṛta Ādi 4.36-37
cíl života — Śrī caitanya-caritāmṛta Ādi 7.146, Śrī caitanya-caritāmṛta Madhya 20.142
užitek — Śrī caitanya-caritāmṛta Ādi 12.11
nezbytnost. — Śrī caitanya-caritāmṛta Ādi 13.91
potřebu — Śrī caitanya-caritāmṛta Ādi 17.317
potřeba — Śrī caitanya-caritāmṛta Madhya 1.212, Śrī caitanya-caritāmṛta Madhya 6.105, Śrī caitanya-caritāmṛta Madhya 9.187
konečný životní cíl — Śrī caitanya-caritāmṛta Madhya 6.178, Śrī caitanya-caritāmṛta Madhya 20.125, Śrī caitanya-caritāmṛta Madhya 25.102
a konečný cíl života, kterého má podmíněná duše dosáhnout — Śrī caitanya-caritāmṛta Madhya 20.124
cíl — Śrī caitanya-caritāmṛta Madhya 20.143
konečný cíl života — Śrī caitanya-caritāmṛta Madhya 23.3, Śrī caitanya-caritāmṛta Madhya 23.13, Śrī caitanya-caritāmṛta Madhya 25.124
potřebného. — Śrī caitanya-caritāmṛta Antya 4.78
pāka-prayojana
potřebné vaření. — Śrī caitanya-caritāmṛta Madhya 9.183
āche prayojana
je potřeba — Śrī caitanya-caritāmṛta Madhya 11.176
prayojana-vivaraṇa
vysvětlení konečného cíle — Śrī caitanya-caritāmṛta Madhya 23.101
prema-prayojana-saṁvāda
pojednání o konečném cíli života, lásce k Bohu — Śrī caitanya-caritāmṛta Madhya 23.125
sādhana-prayojana
vykonávání služby a dosažení konečného cíle. — Śrī caitanya-caritāmṛta Madhya 25.147

Filter by hierarchy