Skip to main content

Synonyma

aneka maṇḍala
různé kruhy — Śrī caitanya-caritāmṛta Madhya 14.77
bhrū-maṇḍala
obočím — Śrīmad-bhāgavatam 5.18.16
bhū-maṇḍala
planetárního systému zvaného Bhū-maṇḍala — Śrīmad-bhāgavatam 5.16.1
brahmāṇḍa-maṇḍala
všechny vesmíry — Śrī caitanya-caritāmṛta Madhya 20.391
cakravāka-maṇḍala
oblé tvary ptáků cakravākaŚrī caitanya-caritāmṛta Antya 18.95
candra-maṇḍala-cāruṇā
nádherný jako měsíc v úplňku — Śrīmad-bhāgavatam 6.7.2-8
dharā-maṇḍala
planet — Śrīmad-bhāgavatam 5.1.22
planety Země — Śrīmad-bhāgavatam 6.1.4-5
eka eka maṇḍala
tvoří společnost — Śrī caitanya-caritāmṛta Ādi 9.18
kabhu eka maṇḍala
někdy jeden kruh — Śrī caitanya-caritāmṛta Madhya 14.77
gopī-maṇḍala
skupinkami gopīŚrī caitanya-caritāmṛta Ādi 1.72
jyotiḥ-maya maṇḍala
prostředí oslňující záře — Śrī caitanya-caritāmṛta Ādi 5.32
kṛṣṇa-līlā-maṇḍala
kruh Kṛṣṇových zábav — Śrī caitanya-caritāmṛta Antya 14.44
līlā-maṇḍala
skupiny různých zábav — Śrī caitanya-caritāmṛta Madhya 20.391
ratha-maṇḍala
řetěz bojových vozů — Śrīmad-bhāgavatam 1.15.15
maṇḍala-maṇḍanaḥ
jako krasavec uprostřed společnosti žen. — Śrīmad-bhāgavatam 3.2.34
maṇḍala
kruh — Śrīmad-bhāgavatam 4.30.7
oblast — Śrī caitanya-caritāmṛta Ādi 2.12
skupiny — Śrī caitanya-caritāmṛta Ādi 5.118
kruhy — Śrī caitanya-caritāmṛta Madhya 13.88
kruhem — Śrī caitanya-caritāmṛta Madhya 13.90
maṇḍala-mānam
rozměr koule — Śrīmad-bhāgavatam 5.21.2
maṇḍala-vartinām
hlavních osob v jednotlivých oblastech. — Śrīmad-bhāgavatam 6.3.6
sūrya-maṇḍala
sluneční kotouč — Śrī caitanya-caritāmṛta Ādi 5.34
vaiṣṇava-maṇḍala
skupiny oddaných — Śrī caitanya-caritāmṛta Ādi 5.228
puṇya-maṇḍala
skupin zbožných činností — Śrī caitanya-caritāmṛta Antya 1.138
padma-maṇḍala
kruh lotosů — Śrī caitanya-caritāmṛta Antya 18.95