Skip to main content

Synonyma

yathā-adhītam yathā-mati
tak, jak mi dovolí má realizace. — Śrīmad-bhāgavatam 1.3.44
anānā-mati-upalakṣaṇaḥ
kterého nezrealizují osoby s mnoha pohledy na věc. — Śrī caitanya-caritāmṛta Madhya 25.133
asaṅkoca-mati
bez váhání. — Śrī caitanya-caritāmṛta Madhya 20.350
mati-bhit
znečišťující vědomí — Śrīmad-bhāgavatam 6.5.38
bhāva-mati
extatickou mysl — Śrī caitanya-caritāmṛta Antya 17.54
capala-mati
neklidná mysl — Śrī caitanya-caritāmṛta Madhya 2.69
duḥkha-mati
zarmouceným. — Śrī caitanya-caritāmṛta Ādi 17.66
mati-ghnīḥ
zabíjejí inteligenci — Śrīmad-bhāgavatam 3.15.23
harṣa-mati
velmi potěšený — Śrī caitanya-caritāmṛta Ādi 13.121
śunite haya mati
chci slyšet. — Śrī caitanya-caritāmṛta Madhya 25.90
jīva-mati
považování za obyčejnou lidskou bytost — Śrī caitanya-caritāmṛta Madhya 18.117
̀māṭi kene khāya'
proč to dítě jí hlínu? — Śrī caitanya-caritāmṛta Ādi 14.26
viruddha-mati-kṛt
výrok obsahující protichůdné prvky — Śrī caitanya-caritāmṛta Ādi 16.62
to, co vytváří rozpor — Śrī caitanya-caritāmṛta Ādi 16.64
kṛṣṇe mati rahu
zůstaň si být neustále vědom Kṛṣṇy — Śrī caitanya-caritāmṛta Madhya 19.93
mahā-mati
ó inteligentní brāhmaṇoŚrī caitanya-caritāmṛta Madhya 5.69
velice inteligentní — Śrī caitanya-caritāmṛta Madhya 10.46
všichni vysoce inteligentní. — Śrī caitanya-caritāmṛta Madhya 10.53
velká osobnost. — Śrī caitanya-caritāmṛta Madhya 10.116
učenec — Śrī caitanya-caritāmṛta Antya 7.16
mati
vědomí — Śrīmad-bhāgavatam 1.9.21
inteligence — Śrīmad-bhāgavatam 3.6.36, Śrī caitanya-caritāmṛta Ādi 14.12, Śrī caitanya-caritāmṛta Madhya 21.121
názor. — Śrī caitanya-caritāmṛta Ādi 2.112
pozornost. — Śrī caitanya-caritāmṛta Ādi 6.58-59
záměry. — Śrī caitanya-caritāmṛta Madhya 5.156
vědomí. — Śrī caitanya-caritāmṛta Madhya 12.185
touha — Śrī caitanya-caritāmṛta Madhya 17.3
touhu — Śrī caitanya-caritāmṛta Madhya 21.137
mysl. — Śrī caitanya-caritāmṛta Antya 3.106
pozornost — Śrī caitanya-caritāmṛta Antya 17.49
mati-vimoham
zmatek v mysli — Śrīmad-bhāgavatam 2.7.37
nānā-mati
různé pohledy — Śrīmad-bhāgavatam 3.5.23
yathā-mati
každý podle svých možností — Śrīmad-bhāgavatam 4.7.24
mati-vṛttayaḥ
mentální výmysl. — Śrīmad-bhāgavatam 4.22.14
viṣakta-mati
jehož mysl byla příliš přitahovaná — Śrīmad-bhāgavatam 5.8.13
rati-mati
náklonnost a připoutanost — Śrī caitanya-caritāmṛta Ādi 6.57
mati-mān
inteligentní člověk — Śrī caitanya-caritāmṛta Ādi 9.43
viruddha-mati
rozporuplný koncept — Śrī caitanya-caritāmṛta Ādi 16.55
sūkṣma-mati
bystré inteligence — Śrī caitanya-caritāmṛta Antya 18.93
pāda-sevāya mati
její touha sloužit lotosovým nohám — Śrī caitanya-caritāmṛta Antya 20.60