Skip to main content

Synonyma

kṛṣṇa-bhāva-abdhau
v oceánu extatické lásky ke Kṛṣṇovi — Śrī caitanya-caritāmṛta Antya 15.1
kṛṣṇa-sukha-abdhi
oceánu Kṛṣṇova štěstí — Śrī caitanya-caritāmṛta Madhya 14.169
kṛṣṇa-abhakta
ten, kdo není oddaným Pána Kṛṣṇy — Śrī caitanya-caritāmṛta Madhya 22.87
kṛṣṇa-dāsa-abhimāne
pod dojmem, že je služebníkem Kṛṣṇy — Śrī caitanya-caritāmṛta Ādi 6.44
kṛṣṇa-adhara-amṛta
nektar z Kṛṣṇových rtů — Śrī caitanya-caritāmṛta Antya 16.102
nektar Kṛṣṇových rtů — Śrī caitanya-caritāmṛta Antya 16.138
kṛṣṇa-adhara
Kṛṣṇových rtů — Śrī caitanya-caritāmṛta Antya 16.112, Śrī caitanya-caritāmṛta Antya 16.144
kṛṣṇa-adhara-amṛtera
nektar z Kṛṣṇových rtů — Śrī caitanya-caritāmṛta Antya 20.130
kṛṣṇa-adharera
Kṛṣṇových rtů — Śrī caitanya-caritāmṛta Antya 16.113
kṛṣṇa-adhiṣṭhāna
místo, kde sídlí Kṛṣṇa. — Śrī caitanya-caritāmṛta Antya 20.25
kṛṣṇa-rāsa-pañca-adhyāya
pět kapitol, jež jsou zahrnuté v desátém zpěvu Śrīmad-Bhāgavatamu, kde jsou popsány Pánovy zábavy tance rāsaŚrī caitanya-caritāmṛta Madhya 11.56
kṛṣṇa-aiśvarya
Kṛṣṇova majestátu — Śrī caitanya-caritāmṛta Madhya 25.259
kṛṣṇa-ajina
antilopí kůži černé barvy — Śrī caitanya-caritāmṛta Madhya 20.332
kṛṣṇa-ajinam
jelení kůži — Śrīmad-bhāgavatam 8.18.15
akaitava kṛṣṇa-prema
čistá láska ke Kṛṣṇovi — Śrī caitanya-caritāmṛta Madhya 2.43
kṛṣṇa kṛṣṇa aravinda-akṣa
ó Kṛṣṇo, můj synu, Kṛṣṇo s lotosovýma očima — Śrīmad-bhāgavatam 10.11.15
kṛṣṇa-ambara
modrou látkou — Śrī caitanya-caritāmṛta Madhya 14.189
rādhā-kṛṣṇa-pada-ambuja
o lotosových nohou Rādhy a Kṛṣṇy — Śrī caitanya-caritāmṛta Madhya 8.253
kṛṣṇa-prema-amṛta varṣe
neustále z něho proudí přívaly oddané služby — Śrī caitanya-caritāmṛta Ādi 11.30
kṛṣṇa-prema-amṛta-pūra
nektar oddané služby Kṛṣṇovi. — Śrī caitanya-caritāmṛta Ādi 11.40
kṛṣṇa-nāma-amṛta
nektaru svatého jména Kṛṣṇy — Śrī caitanya-caritāmṛta Madhya 7.118
kṛṣṇa-prema-amṛta
nektar lásky ke Kṛṣṇovi — Śrī caitanya-caritāmṛta Madhya 8.259
kṛṣṇa-līlā-amṛta
nektar zábav Pána Kṛṣṇy. — Śrī caitanya-caritāmṛta Madhya 14.17
kṛṣṇa-līlā amṛta-sāra
zábavy Pána Kṛṣṇy jsou esencí veškeré věčné blaženosti — Śrī caitanya-caritāmṛta Madhya 25.271
kṛṣṇa-līlā-amṛta-anvita
smíšené s nektarem kṛṣṇa-līlyŚrī caitanya-caritāmṛta Madhya 25.281
kṛṣṇa-kathā-amṛtam
nektar v podobě kṛṣṇa-kathā.Śrīmad-bhāgavatam 10.12.43
kṛṣṇa-bhāva-amṛtam
nektar extatické lásky ke Kṛṣṇovi — Śrī caitanya-caritāmṛta Antya 16.1
kṛṣṇa-prema anargala
nepřetržitě naplněný extatickou láskou ke Kṛṣṇovi — Śrī caitanya-caritāmṛta Antya 13.135
kṛṣṇa-antardhāna
odchod Kṛṣṇy — Śrī caitanya-caritāmṛta Madhya 23.117-118
kṛṣṇa-anubhāva
pohroužený v myšlenkách na Kṛṣṇu — Śrīmad-bhāgavatam 2.4.3-4
kṛṣṇa-anubhāvaḥ
neomezená moc Pána Kṛṣṇy (kterou může vysvobodit svého oddaného) — Śrīmad-bhāgavatam 8.4.14
kṛṣṇa-anubhāvena
milostí Pána Kṛṣṇy — Śrīmad-bhāgavatam 9.22.34
kṛṣṇa-anukūleṣu
které neustále chránil Kṛṣṇa — Śrīmad-bhāgavatam 6.10.28
kṛṣṇa-anurāga
náklonnost ke Kṛṣṇovi — Śrī caitanya-caritāmṛta Madhya 8.169
kṛṣṇa-anuvartinām
ti, kteří dodržují zákony Kṛṣṇy, Nejvyšší Osobnosti Božství. — Śrīmad-bhāgavatam 1.17.12
kṛṣṇa-anuśīlana
rozvoj vědomí Kṛṣṇy. — Śrī caitanya-caritāmṛta Madhya 19.168
kṛṣṇa-anuśīlanam
rozvíjení služby ve vztahu ke Kṛṣṇovi — Śrī caitanya-caritāmṛta Madhya 19.167
kṛṣṇa-anveṣaṇa
hledání Kṛṣṇy. — Śrī caitanya-caritāmṛta Antya 20.127
kṛṣṇa-pada-aravindayoḥ
dvěma lotosovým nohám Pána Kṛṣṇy — Śrīmad-bhāgavatam 6.1.19
na lotosové nohy Kṛṣṇy — Śrī caitanya-caritāmṛta Madhya 22.137-139