Skip to main content

Synonyma

kṛta-abhayam
jež zbavuje strachu. — Śrīmad-bhāgavatam 7.9.5
kṛta-nija-abhimānasya
který pojímal kolouška jako svého vlastního syna — Śrīmad-bhāgavatam 5.8.8
kṛta-pāda- abhivandanām
která se svému otci uctivě poklonila — Śrīmad-bhāgavatam 9.3.19
kṛta-abhiṣeka-naiyamika-avaśyakaḥ
když se vykoupal po ukončení svých každodenních vnějších povinností, jako je kálení, močení a čištění zubů — Śrīmad-bhāgavatam 5.8.1
kṛta-abhiṣekaḥ
vykonal obřadní koupel — Śrīmad-bhāgavatam 4.12.28
kṛta-amarṣāḥ
kteří byli plni zášti — Śrīmad-bhāgavatam 10.4.30
kṛta-andolam
rozechvěný — Śrī caitanya-caritāmṛta Antya 1.158
kṛta-annaḥ
měl jako potravu — Śrīmad-bhāgavatam 4.8.73
kṛta-anta
smrt — Śrīmad-bhāgavatam 4.22.35
kṛta-anta-antika-varti
vždy může nastat smrt — Śrīmad-bhāgavatam 8.22.11
kṛta-anta-mukhe
do koloběhu rození a umírání. — Śrī caitanya-caritāmṛta Madhya 24.166, Śrī caitanya-caritāmṛta Madhya 24.213
kṛta-antam
zosobněná smrt, Yamarāja — Śrīmad-bhāgavatam 4.17.28
kṛta-antasya
Yamarāje — Śrīmad-bhāgavatam 8.15.29
kṛta-antaḥ
nezdolný čas — Śrīmad-bhāgavatam 4.24.56
vládce smrti — Śrīmad-bhāgavatam 4.29.54
ničivá válka — Śrīmad-bhāgavatam 9.6.13
kṛta-ante
v závěru — Bg. 18.13
kṛta-antena
smrtelnými údery — Śrīmad-bhāgavatam 3.2.18
kṛta-anugraha
zjevená Jeho milostí — Śrīmad-bhāgavatam 4.7.24
kṛta-anutāpaḥ
litující svého špatného chování — Śrī caitanya-caritāmṛta Madhya 8.107
kṛta-anuṣaṅgaḥ
jelikož vyvinul připoutanost — Śrīmad-bhāgavatam 5.8.11
kṛta-āgasaḥ api
i když jsem se prohřešil — Śrīmad-bhāgavatam 9.5.14
kṛta-śriyā apāśrita
krása vytvořená těmito oděvy a ozdobami — Śrīmad-bhāgavatam 3.8.25
kṛta-artha
nesmírně zavázán. — Śrī caitanya-caritāmṛta Ādi 7.91
přízeň. — Śrī caitanya-caritāmṛta Madhya 1.274
úspěšným — Śrī caitanya-caritāmṛta Madhya 3.15, Śrī caitanya-caritāmṛta Madhya 9.161
velmi úspěšný. — Śrī caitanya-caritāmṛta Madhya 9.80
zcela spokojený — Śrī caitanya-caritāmṛta Antya 2.7
plně uspokojeni. — Śrī caitanya-caritāmṛta Antya 2.9
zavázaný — Śrī caitanya-caritāmṛta Antya 16.21
kṛta-artha ha-ilāṅa
jsem velmi zavázán — Śrī caitanya-caritāmṛta Madhya 12.62
kṛta-artha hailā
jsi byl poctěn. — Śrī caitanya-caritāmṛta Madhya 13.97
kṛta-artha karilā
zavázal jsi — Śrī caitanya-caritāmṛta Antya 1.133
kṛta-arthaḥ asmi
jsem zcela spokojený — Śrī caitanya-caritāmṛta Madhya 22.42
jsem naprosto spokojen — Śrī caitanya-caritāmṛta Madhya 24.219
kṛta-sauhṛda-arthāḥ
velmi dychtiví vyvinout lásku (ve vztahu dāsya, sakhya, vātsalya či mādhurya) — Śrīmad-bhāgavatam 5.5.3
kṛta-ati-praṇayāḥ
kvůli pevnému přátelství — Śrīmad-bhāgavatam 8.9.23
kṛta-atithyam
toho, jemuž byla prokázána pohostinnost — Śrīmad-bhāgavatam 6.14.15
kṛta-avanāmāḥ
poklonili se — Śrīmad-bhāgavatam 4.9.1
kṛta-avatārasya
který přijal inkarnaci — Śrīmad-bhāgavatam 3.19.32