Skip to main content

Synonyma

keśava-bhede
podle jiného názoru na Pána Keśavu — Śrī caitanya-caritāmṛta Madhya 20.238
keśava bhāratī
Keśava Bhāratī — Śrī caitanya-caritāmṛta Ādi 9.13-15, Śrī caitanya-caritāmṛta Ādi 12.14, Śrī caitanya-caritāmṛta Ādi 13.54-55, Śrī caitanya-caritāmṛta Ādi 17.268
keśava-bhāratī
jménem Keśava Bhāratī — Śrī caitanya-caritāmṛta Madhya 6.71
keśava-bhāratī-śiṣya
žák Keśavy Bhāratīho — Śrī caitanya-caritāmṛta Madhya 17.116
keśava-bhāratīra śiṣya
jsi žákem Keśavy Bhāratīho — Śrī caitanya-caritāmṛta Ādi 7.66
keśava-chatrīre
od Keśavy Chatrīho — Śrī caitanya-caritāmṛta Madhya 1.171
keśava dekhiyā
po zhlédnutí Božstva Pána Keśavy — Śrī caitanya-caritāmṛta Madhya 9.235
keśava
ó hubiteli démona Keśīho (Kṛṣṇo). — Bg. 1.30
Kṛṣṇo — Bg. 2.54
ó Kṛṣṇo. — Bg. 3.1
ó Kṛṣṇo — Bg. 10.14, Bg. 13.1-2
Pána Kṛṣṇy — Bg. 18.76
Nejvyšší Osobnosti Božství — Śrīmad-bhāgavatam 4.14.42
jménem Keśava Chatrī — Śrī caitanya-caritāmṛta Madhya 1.174
Ty, který jsi zabil démona Keśīho. — Śrī caitanya-caritāmṛta Madhya 7.96
ó hubiteli Keśīho — Śrī caitanya-caritāmṛta Madhya 9.13
Božstvo jménem Keśava — Śrī caitanya-caritāmṛta Madhya 17.156
Keśava — Śrī caitanya-caritāmṛta Madhya 20.195, Śrī caitanya-caritāmṛta Madhya 20.198
keśava-priyam
milovaného oddaného Keśavy — Śrīmad-bhāgavatam 7.1.42
keśava-toṣaṇam
kterým je uspokojen Keśava, Nejvyšší Osobnost Božství. — Śrīmad-bhāgavatam 8.16.24
keśava-purī
Keśava Purī — Śrī caitanya-caritāmṛta Ādi 9.13-15
ādi-keśava-mandire
do chrámu Ādi-keśavy. — Śrī caitanya-caritāmṛta Madhya 9.234
keśava-sevaka
kněz sloužící Pánu Keśavovi — Śrī caitanya-caritāmṛta Madhya 17.160
keśava-ādi
počínaje Pánem Keśavou — Śrī caitanya-caritāmṛta Madhya 20.194
śrī-keśava
Pán Keśava — Śrī caitanya-caritāmṛta Madhya 20.227