Skip to main content

Synonyma

abhimāna kari
očekává se to ode Mne — Śrī caitanya-caritāmṛta Ādi 16.33
jsme pyšní — Śrī caitanya-caritāmṛta Antya 4.89
kari abhimāna
jsem falešně pyšný — Śrī caitanya-caritāmṛta Antya 7.123
kari' abhimāna
uraženě. — Śrī caitanya-caritāmṛta Antya 12.34
ahita kari' māne
považuje za ztrátu — Śrī caitanya-caritāmṛta Antya 7.119
alpa kari'
poté, co oddělíš malé množství — Śrī caitanya-caritāmṛta Madhya 3.68
aneka prasāda kari'
obdarovávající všemi druhy milosti — Śrī caitanya-caritāmṛta Antya 1.216
aneka sammāna kari'
projevující velkou úctu — Śrī caitanya-caritāmṛta Antya 2.32
kari' aneka yatana
s velkou péčí — Śrī caitanya-caritāmṛta Antya 6.269
kari' veśa-antara
poté, co si vzal jiné šaty. — Śrī caitanya-caritāmṛta Madhya 16.161
antardhāna kari'
když odejde — Śrī caitanya-caritāmṛta Ādi 3.13
antya-līlā-gaṇera kari anuvāda
rád bych zopakoval všechny skutečnosti této Antya-līlyŚrī caitanya-caritāmṛta Antya 20.102
kari anubhava
chápu. — Śrī caitanya-caritāmṛta Ādi 4.241
anumāna kari
předpokládám — Śrī caitanya-caritāmṛta Madhya 15.227
kari anumāna
usuzuji. — Śrī caitanya-caritāmṛta Antya 1.87
učiním domněnku — Śrī caitanya-caritāmṛta Antya 5.44
myslím. — Śrī caitanya-caritāmṛta Antya 16.72
vyvozuji — Śrī caitanya-caritāmṛta Antya 20.92
anunaya kari'
s velkou pokorou — Śrī caitanya-caritāmṛta Antya 2.134
anveṣaṇa kari'
hledající — Śrī caitanya-caritāmṛta Madhya 17.22
apamāna kari'
urážením — Śrī caitanya-caritāmṛta Antya 7.127
apekṣā kari'
očekávající. — Śrī caitanya-caritāmṛta Madhya 12.95
artha kari'
vysvětlující význam — Śrī caitanya-caritāmṛta Madhya 21.122
yathā-artha mūlya kari'
když odhadli správnou cenu — Śrī caitanya-caritāmṛta Antya 9.54
kari' avatāra
když sestoupil jako inkarnace — Śrī caitanya-caritāmṛta Antya 3.83
když jsi sestoupil jako inkarnace — Śrī caitanya-caritāmṛta Antya 3.86
yāṅra aṁśa kari'
beroucí jako Jeho expanzi — Śrī caitanya-caritāmṛta Ādi 5.106
aṁśa kari'
jako úplná část — Śrī caitanya-caritāmṛta Ādi 6.22
aṅgīkāra kari'
přijímající — Śrī caitanya-caritāmṛta Ādi 4.50, Śrī caitanya-caritāmṛta Ādi 4.99-100, Śrī caitanya-caritāmṛta Ādi 4.271-272
přijímající tento návrh — Śrī caitanya-caritāmṛta Madhya 7.68
aṣṭa-śloka kari'
když složil osm veršů — Śrī caitanya-caritāmṛta Antya 20.64
bahu nṛtya kari'
poté, co hodně tančili — Śrī caitanya-caritāmṛta Madhya 16.50
bahu kṛpā kari'
prokazující mu velkou milost. — Śrī caitanya-caritāmṛta Antya 1.41
bahu dainya kari'
s veškerou pokorou — Śrī caitanya-caritāmṛta Antya 7.60
kari' tīrtha bahutara
poté, co navštívil různá svatá místa — Śrī caitanya-caritāmṛta Madhya 9.318
kari' balātkāra
násilím. — Śrī caitanya-caritāmṛta Antya 7.96
balātkāra kari'
násilím. — Śrī caitanya-caritāmṛta Antya 17.27
baḍa kari' māne
považuje za většího — Śrī caitanya-caritāmṛta Ādi 6.101
bhakti kari'
s velkou oddaností — Śrī caitanya-caritāmṛta Madhya 1.14, Śrī caitanya-caritāmṛta Madhya 4.13, Śrī caitanya-caritāmṛta Madhya 5.125
z oddanosti — Śrī caitanya-caritāmṛta Madhya 4.99