Skip to main content

Synonyma

kara adhyayana
uč se. — Śrī caitanya-caritāmṛta Antya 13.113
kara-agrāt
z ruky — Śrīmad-bhāgavatam 8.12.23
saṅkhyā alpa kara
omez svůj počet kol — Śrī caitanya-caritāmṛta Antya 11.24
kara-ambujam
Tvá lotosová ruka — Śrīmad-bhāgavatam 5.18.23
svou lotosovou ruku — Śrīmad-bhāgavatam 7.9.5
amṛta-syandi-kara
své ruky, která vytváří nektar — Śrīmad-bhāgavatam 6.11.12
e amṛta kara pāna
všichni musíte pít tento nektar — Śrī caitanya-caritāmṛta Madhya 25.279
kara-amṛta
nektar rukou — Śrī caitanya-caritāmṛta Antya 19.38
ya-kāra-antam
konče slabikou yaŚrīmad-bhāgavatam 6.8.7
ardha-mārā kara
napůl zabíjíš — Śrī caitanya-caritāmṛta Madhya 24.241
kara ardha-aśana
jíš polovinu — Śrī caitanya-caritāmṛta Antya 8.65
arka-kara-āraktam
vypadající jako sluneční světlo — Śrīmad-bhāgavatam 10.12.20
astra-kara
zbraní v různých rukách. — Śrī caitanya-caritāmṛta Madhya 20.226
zbraně v rukách. — Śrī caitanya-caritāmṛta Madhya 20.239
kara avadhāna
zvážíš ho — Śrī caitanya-caritāmṛta Madhya 12.33
sva-aṅga-kara-nyāsaḥ
myšlenkové označení osmi částí těla a dvanácti částí rukou — Śrīmad-bhāgavatam 6.8.4-6
yāvat kara-aṅghri-ādikam
přesně podle rozměrů jejich příslušných nohou a rukou — Śrīmad-bhāgavatam 10.13.19
aṅgīkāra kara
přijmi — Śrī caitanya-caritāmṛta Madhya 10.36, Śrī caitanya-caritāmṛta Antya 3.237
kara aṅgīkāra
prosím přijmi. — Śrī caitanya-caritāmṛta Madhya 10.40
prosím přijmi — Śrī caitanya-caritāmṛta Madhya 20.8
kara aṅgīkāre
prosím přijmi. — Śrī caitanya-caritāmṛta Antya 6.202
bha-kāra
písmene bhaŚrī caitanya-caritāmṛta Ādi 16.75
kara udara bharaṇa
naplňte si břicho. — Śrī caitanya-caritāmṛta Antya 8.61
kara bhavanātha
Bhavanātha Kara — Śrī caitanya-caritāmṛta Ādi 12.60
loka-bhayam-kara
nahánějící hrůzu všem živým bytostem — Śrīmad-bhāgavatam 5.8.3
mahā-bhayaṅ- kara
velice hrozný — Śrī caitanya-caritāmṛta Ādi 17.178-179
kula-bheda-kara
který způsobuješ rozvrat v rodině — Śrīmad-bhāgavatam 7.8.5
bhikṣā kara
přijímej oběd — Śrī caitanya-caritāmṛta Madhya 15.191
tumi bhikṣā kara
Ty sněz oběd — Śrī caitanya-caritāmṛta Madhya 20.74
bhojana kara
poobědvej — Śrī caitanya-caritāmṛta Madhya 15.288
snāna bhojana kara
vykoupej se a přijmi prasādamŚrī caitanya-caritāmṛta Antya 2.140
kara bhūta-jñāna
považuješ za ducha — Śrī caitanya-caritāmṛta Antya 18.64
kara bībhatsa-jñāna
považuješ za děsivé — Śrī caitanya-caritāmṛta Antya 4.172
ca-kāra
slabika caŚrī caitanya-caritāmṛta Madhya 24.152
slovo caŚrī caitanya-caritāmṛta Madhya 24.301
cakra-kara
disk v ruce. — Śrī caitanya-caritāmṛta Madhya 20.224
cit-kāra
ryk — Śrī caitanya-caritāmṛta Madhya 17.33
kene curi kara
proč kradeš — Śrī caitanya-caritāmṛta Ādi 14.42
kara dainya saṁvaraṇa
prosím potlač svou velkou pokoru — Śrī caitanya-caritāmṛta Madhya 11.157
kara daraśana
zhlédnout Pána Jagannātha — Śrī caitanya-caritāmṛta Madhya 11.39