Skip to main content

Synonyma

kañja-garbha-aruṇa-īkṣaṇām
s očima růžovýma jako lůno lotosového květu — Śrīmad-bhāgavatam 8.6.3-7
garbha-bhūḥ
vnitřní část — Śrī caitanya-caritāmṛta Antya 1.138
deva-garbhā
Devagarbhā — Śrīmad-bhāgavatam 5.20.15
dhṛta-eka-garbha
jež počnou jedno dítě — Śrīmad-bhāgavatam 5.17.12
garbha-udaka-śāyī-dvārā
Pánem Garbhodakaśāyī Viṣṇuem — Śrī caitanya-caritāmṛta Madhya 20.303
garbha
lůno — Śrīmad-bhāgavatam 1.12.7, Śrīmad-bhāgavatam 4.8.12
z lůna — Śrīmad-bhāgavatam 4.14.10
těhotenství — Śrī caitanya-caritāmṛta Ādi 13.87
veda-garbha
ten, který v sobě nese VedyŚrīmad-bhāgavatam 2.9.20
ó ty, který znáš do hloubky veškeré védské poznání — Śrīmad-bhāgavatam 3.9.29
padma-garbha
vnitřek lotosu — Śrīmad-bhāgavatam 3.28.13
sva-garbha-jātam
zrozená z jejího lůna — Śrīmad-bhāgavatam 5.9.7
taṇḍula-garbha-randhiḥ
střed rýže v mléku se uvaří — Śrīmad-bhāgavatam 5.10.22
nija-garbha-sambhavam
zrozeného z jejího lůna — Śrīmad-bhāgavatam 8.18.11
garbha-sambhavam
těhotenství — Śrīmad-bhāgavatam 9.18.34
garbha-sambandhaḥ
spojen s lůnem — Śrīmad-bhāgavatam 10.1.8
garbha-sambhūtam
děti narozené z lůna — Śrīmad-bhāgavatam 10.1.65-66
garbha-saṅkarṣaṇāt
jelikož bude přemístěn z lůna Devakī do lůna Rohiṇī — Śrīmad-bhāgavatam 10.2.13
garbha-gaḥ
vstoupila do mého lůna — Śrīmad-bhāgavatam 10.3.31
garbha-janma
porod — Śrīmad-bhāgavatam 10.4.2
śacī-garbha
z lůna Śrīmatī Śacī-devī — Śrī caitanya-caritāmṛta Ādi 1.6
lůno Śacī — Śrī caitanya-caritāmṛta Ādi 4.271-272
garbha-uda-śāyī
Garbhodakaśāyī Viṣṇu, který leží uvnitř vesmíru v oceánu Garbhodaka — Śrī caitanya-caritāmṛta Ādi 1.7
Garbhodakaśāyī Viṣṇu, jenž leží v oceánu Garbhodaka v každém vesmíru — Śrī caitanya-caritāmṛta Ādi 5.7
śrīla-garbha-uda-śāyī
Garbhodakaśāyī Viṣṇu — Śrī caitanya-caritāmṛta Ādi 1.10, Śrī caitanya-caritāmṛta Ādi 5.93
garbha-udaka
Garbhodakaśāyī Viṣṇu — Śrī caitanya-caritāmṛta Ādi 2.49
garbha-udaka-śāyī
Garbhodakaśāyī Viṣṇu — Śrī caitanya-caritāmṛta Ādi 2.51
Pán Garbhodakaśāyī Viṣṇu — Śrī caitanya-caritāmṛta Madhya 20.292
śacī- garbha
z lůna Śacī-devī — Śrī caitanya-caritāmṛta Ādi 4.230
garbha-uda
v oceánu Garbhodaka, který se nachází ve vesmíru — Śrī caitanya-caritāmṛta Ādi 5.76
hiraṇya-garbha
Hiraṇyagarbha — Śrī caitanya-caritāmṛta Ādi 5.106
gārbha
embryonální — Śrīmad-bhāgavatam 3.7.27