Skip to main content

Synonyma

śaśi-yuta-abja-gandha-prathaḥ
kdo šíří vůni lotosů smíchanou s vůní kafru — Śrī caitanya-caritāmṛta Antya 19.91
gandha-puṣpa-alaṅkāra
vonné květy a ozdoby — Śrī caitanya-caritāmṛta Antya 18.101
antaḥ-āmiṣa-gandha-vat
je jako zápach masa, který vychází zevnitř. — Śrīmad-bhāgavatam 10.12.23
divya-gandha-anulepanaiḥ
různými mastmi (ze santálu a aguru) na potření těla Pána Vāmanadeva — Śrīmad-bhāgavatam 8.21.6-7
kṛṣṇa-aṅga-gandha
vůni Kṛṣṇova těla — Śrī caitanya-caritāmṛta Antya 15.43
vůně Kṛṣṇova těla. — Śrī caitanya-caritāmṛta Antya 19.96
aṅga-gandha
tělesná vůně. — Śrī caitanya-caritāmṛta Antya 15.46
bhakti-gandha
stopa oddané služby — Śrī caitanya-caritāmṛta Ādi 3.97
catuḥsama-gandha
vůni catuḥsamy, směsi santálové pasty, kafru, aguru a pižma. — Śrī caitanya-caritāmṛta Antya 4.197
gandha-dravya diyā
poté, co smíchala s vonnými látkami. — Śrī caitanya-caritāmṛta Antya 10.35
gandha diyā
tím, jak rozdává tuto vůni — Śrī caitanya-caritāmṛta Antya 19.98
gandha
vůně — Bg. 11.10-11, Śrīmad-bhāgavatam 3.5.36, Śrīmad-bhāgavatam 4.29.54, Śrīmad-bhāgavatam 5.11.10, Śrīmad-bhāgavatam 8.16.39, Śrī caitanya-caritāmṛta Ādi 4.97, Śrī caitanya-caritāmṛta Ādi 4.253, Śrī caitanya-caritāmṛta Madhya 1.159, Śrī caitanya-caritāmṛta Madhya 2.33, Śrī caitanya-caritāmṛta Antya 16.79, Śrī caitanya-caritāmṛta Antya 16.110, Śrī caitanya-caritāmṛta Antya 16.113, Śrī caitanya-caritāmṛta Antya 19.92
santálem — Śrīmad-bhāgavatam 6.18.53, Śrīmad-bhāgavatam 6.19.19-20
voňavky — Śrīmad-bhāgavatam 6.19.7, Śrī caitanya-caritāmṛta Madhya 4.100, Śrī caitanya-caritāmṛta Madhya 15.90
vůně. — Śrī caitanya-caritāmṛta Ādi 4.245, Śrī caitanya-caritāmṛta Madhya 9.289
vůni — Śrī caitanya-caritāmṛta Madhya 4.192, Śrī caitanya-caritāmṛta Antya 6.136, Śrī caitanya-caritāmṛta Antya 19.98
majících vůni — Śrī caitanya-caritāmṛta Madhya 8.80, Śrī caitanya-caritāmṛta Madhya 8.232, Śrī caitanya-caritāmṛta Madhya 9.121, Śrī caitanya-caritāmṛta Antya 7.29
santálovou pastu — Śrī caitanya-caritāmṛta Madhya 11.132
vonné substance jako santálová pasta — Śrī caitanya-caritāmṛta Madhya 15.237
parfémy — Śrī caitanya-caritāmṛta Madhya 19.87
vůní — Śrī caitanya-caritāmṛta Madhya 22.123, Śrī caitanya-caritāmṛta Antya 19.95
úžasnou vůní svého těla — Śrī caitanya-caritāmṛta Madhya 23.87-91
vonných tyčinek či voňavek — Śrī caitanya-caritāmṛta Madhya 24.337
vonným — Śrī caitanya-caritāmṛta Antya 18.100
gandha-jalaiḥ
navoněnou vodou — Śrīmad-bhāgavatam 1.11.14
gandha-vaḥaḥ
čichající vůni — Śrīmad-bhāgavatam 2.10.20
gandha-ādīni
vůně atd. (chuť, barva, dotek a zvuk) — Śrīmad-bhāgavatam 3.26.12
gandha-mātram
jemný prvek vůně — Śrīmad-bhāgavatam 3.26.44
gandha-gaḥ
který vnímá vůně. — Śrīmad-bhāgavatam 3.26.44
gandha-vidaḥ
ty, které vnímají vůni — Śrīmad-bhāgavatam 3.29.29
gandha-mādanam
k hoře Gandhamādana. — Śrīmad-bhāgavatam 4.1.58
gandha-mādana
planety, na které se nachází hora Gandhamādana — Śrīmad-bhāgavatam 5.1.8
mālyavad-gandha-mādanau
hraniční hory: Mālyavān na západě a Gandhamādana na východě — Śrīmad-bhāgavatam 5.16.10
gandha-lepa
potírání těla vonnou mastí — Śrīmad-bhāgavatam 7.12.12
yat-gandha-mātrāt
pouhým pachem tohoto slona — Śrīmad-bhāgavatam 8.2.21
gandha-mālya-ādyaiḥ
vonnými tyčinkami, květinovými girlandami a tak dále — Śrīmad-bhāgavatam 8.16.39
gandha-mālya
voňavými girlandami — Śrīmad-bhāgavatam 9.4.31-32
gandha-udaiḥ
navoněnou vodou — Śrīmad-bhāgavatam 9.11.26
gandha-vastuṣu
ve vonných substancích — Śrīmad-bhāgavatam 9.13.7
puṇya-gandha-vahaḥ
který nesl pronikavou vůni — Śrīmad-bhāgavatam 10.3.1-5