Skip to main content

Synonyma

ajña-doṣa
přestupek hloupého darebáka — Śrī caitanya-caritāmṛta Antya 3.213
akaraṇe doṣa
jak je chybné je opomíjet — Śrī caitanya-caritāmṛta Madhya 24.342
anutpādita-doṣa-dṛṣṭayaḥ
nenachází chyby — Śrīmad-bhāgavatam 4.3.16
bahu-doṣa-duṣṭaḥ
nakažené množstvím hmotných nemocí či připoutaností — Śrī caitanya-caritāmṛta Madhya 24.125
doṣa-buddhyā
znečištěnou inteligencí — Śrīmad-bhāgavatam 1.9.36
bālaka-doṣa
chybu dítěte — Śrī caitanya-caritāmṛta Madhya 15.291
doṣa-āropa-chale
pod rouškou přisuzování chyb — Śrī caitanya-caritāmṛta Madhya 7.29
doṣa-udgāra-chale
pod záminkou přisuzování chyb — Śrī caitanya-caritāmṛta Madhya 7.32
doṣa
slabostí — Bg. 2.7
chyba — Bg. 13.8-12, Śrī caitanya-caritāmṛta Ādi 7.107, Śrī caitanya-caritāmṛta Ādi 7.110, Śrī caitanya-caritāmṛta Ādi 7.114, Śrī caitanya-caritāmṛta Ādi 12.34, Śrī caitanya-caritāmṛta Ādi 16.61, Śrī caitanya-caritāmṛta Ādi 16.85, Śrī caitanya-caritāmṛta Madhya 1.194, Śrī caitanya-caritāmṛta Madhya 2.69, Śrī caitanya-caritāmṛta Madhya 6.87, Śrī caitanya-caritāmṛta Madhya 6.107, Śrī caitanya-caritāmṛta Madhya 6.117, Śrī caitanya-caritāmṛta Madhya 6.172, Śrī caitanya-caritāmṛta Madhya 6.180, Śrī caitanya-caritāmṛta Madhya 9.119, Śrī caitanya-caritāmṛta Madhya 12.190, Śrī caitanya-caritāmṛta Madhya 14.126, Śrī caitanya-caritāmṛta Madhya 14.157, Śrī caitanya-caritāmṛta Madhya 16.133, Śrī caitanya-caritāmṛta Madhya 25.196, Śrī caitanya-caritāmṛta Antya 3.16, Śrī caitanya-caritāmṛta Antya 3.205, Śrī caitanya-caritāmṛta Antya 4.184, Śrī caitanya-caritāmṛta Antya 15.18, Śrī caitanya-caritāmṛta Antya 17.36, Śrī caitanya-caritāmṛta Antya 19.52
chyb — Śrīmad-bhāgavatam 5.14.7, Śrī caitanya-caritāmṛta Ādi 16.54, Śrī caitanya-caritāmṛta Ādi 16.84, Śrī caitanya-caritāmṛta Madhya 6.176
nedostatky — Śrī caitanya-caritāmṛta Ādi 1.107, Śrī caitanya-caritāmṛta Ādi 2.86, Śrī caitanya-caritāmṛta Ādi 16.51, Śrī caitanya-caritāmṛta Ādi 16.53
chyba. — Śrī caitanya-caritāmṛta Ādi 2.87, Śrī caitanya-caritāmṛta Ādi 7.101, Śrī caitanya-caritāmṛta Ādi 14.27, Śrī caitanya-caritāmṛta Ādi 16.47, Śrī caitanya-caritāmṛta Ādi 16.62, Śrī caitanya-caritāmṛta Madhya 2.93, Śrī caitanya-caritāmṛta Antya 8.84
nějakou chybu — Śrī caitanya-caritāmṛta Ādi 8.62
chybu — Śrī caitanya-caritāmṛta Ādi 10.6
Mě z toho, že dělám něco špatného — Śrī caitanya-caritāmṛta Ādi 14.29
chybě. — Śrī caitanya-caritāmṛta Ādi 14.44
nedostatky. — Śrī caitanya-caritāmṛta Ādi 16.45
nedostatků — Śrī caitanya-caritāmṛta Ādi 16.52
chyby — Śrī caitanya-caritāmṛta Ādi 16.55, Śrī caitanya-caritāmṛta Madhya 15.50, Śrī caitanya-caritāmṛta Madhya 16.134, Śrī caitanya-caritāmṛta Madhya 19.26
chybu. — Śrī caitanya-caritāmṛta Madhya 6.93
chybná — Śrī caitanya-caritāmṛta Madhya 12.191
chybné — Śrī caitanya-caritāmṛta Madhya 15.180
přestupek — Śrī caitanya-caritāmṛta Antya 3.212, Śrī caitanya-caritāmṛta Antya 8.100
doṣa-vat
jako špatnosti — Bg. 18.3
saṅga-doṣa
zhoubné následky hmotného ulpívání — Śrīmad-bhāgavatam 3.25.24
tat-doṣa
nesprávnost toho — Śrīmad-bhāgavatam 4.14.39-40
doṣa-viduṣā
kdo zná chybu. — Śrīmad-bhāgavatam 5.8.9
guṇa-doṣa
kvality a chyby — Śrīmad-bhāgavatam 6.17.30
přednosti a nedostatky — Śrī caitanya-caritāmṛta Antya 7.158
doṣa-guṇera
nedostatků i předností — Śrī caitanya-caritāmṛta Ādi 16.26
ei doṣa
tato chyba — Śrī caitanya-caritāmṛta Ādi 16.67
doṣa-yuk
chybná — Śrī caitanya-caritāmṛta Ādi 16.71
doṣa-guṇa-vicāra
proto kritizovat něčí poezii jako dobrou nebo špatnou — Śrī caitanya-caritāmṛta Ādi 16.102
doṣa-udgāra
mnoho nařčení — Śrī caitanya-caritāmṛta Ādi 17.250
doṣa nāhi
není chyba — Śrī caitanya-caritāmṛta Madhya 9.120
doṣa-ābhāsa
ani náznak nedostatku — Śrī caitanya-caritāmṛta Madhya 13.144
tāra doṣa
jeho chyba — Śrī caitanya-caritāmṛta Madhya 15.287
tyāga-doṣa
přestupek, kterým je zanedbání — Śrī caitanya-caritāmṛta Madhya 16.135
tomāra doṣa
Tvoje chyby — Śrī caitanya-caritāmṛta Madhya 17.126