Skip to main content

Synonyma

aparādha-daṇḍa
trest za přestupky — Śrī caitanya-caritāmṛta Antya 4.196
nyasta-daṇḍa-arpita-aṅghraye
jehož lotosové nohy uctívají mudrci, na něž se nevztahuje žádný trest. — Śrīmad-bhāgavatam 9.11.7
daṇḍa-bandha lāgi'
pro případ právních potíží — Śrī caitanya-caritāmṛta Madhya 19.8
daṇḍa-bhañjana
zlomení hole sannyāsīho.Śrī caitanya-caritāmṛta Madhya 1.97
daṇḍa-bhaṅga-līlā
zábava týkající se zlomení tyče — Śrī caitanya-caritāmṛta Madhya 5.158
daṇḍa-bhaṅgaḥ
zmaření vykonání příkazu — Śrīmad-bhāgavatam 6.3.2
bhuja-daṇḍa-yugmam
mé dvě paže — Śrīmad-bhāgavatam 1.15.13
bhuja-daṇḍa
pažemi — Śrī caitanya-caritāmṛta Madhya 8.80, Śrī caitanya-caritāmṛta Madhya 8.232, Śrī caitanya-caritāmṛta Madhya 9.121, Śrī caitanya-caritāmṛta Antya 7.29
bhuja-daṇḍa-yugam
dvě paže — Śrī caitanya-caritāmṛta Madhya 24.50, Śrī caitanya-caritāmṛta Antya 15.70
brahma-daṇḍa
trest brāhmaṇyŚrīmad-bhāgavatam 3.14.43
kletbou brāhmaṇůŚrīmad-bhāgavatam 4.21.46
brahma- daṇḍa-hatāḥ
ti, kdo byli ztraceni kvůli urážce duchovního já (brahma) — Śrīmad-bhāgavatam 9.9.12
bāhu-daṇḍa-guptāyām
pod ochranou Jeho paží — Śrīmad-bhāgavatam 1.14.35-36
bāhu-daṇḍa
paže — Śrīmad-bhāgavatam 1.14.38
daṇḍa-dui bāi
asi po čtyřiceti pěti minutách — Śrī caitanya-caritāmṛta Antya 10.91
cakra-daṇḍa-ādi
kruh, tyč a tak dále — Śrī caitanya-caritāmṛta Ādi 5.64
cāri daṇḍa
přibližně dvě hodiny — Śrī caitanya-caritāmṛta Ādi 10.102
čtyři daṇḍy (jedna daṇḍa trvá dvacet čtyři minut) — Śrī caitanya-caritāmṛta Madhya 19.130
čtyři daṇḍy (jedna daṇḍa se rovná 24 minutám) — Śrī caitanya-caritāmṛta Antya 6.310
daṇḍa-cāri
čtyři daṇḍy (devadesát šest minut) — Śrī caitanya-caritāmṛta Antya 6.159-160
daśa-daṇḍa
deset daṇḍ (240 minut) — Śrī caitanya-caritāmṛta Antya 6.255
nyasta-daṇḍa
ten, který přijal tyč řádu odříkání — Śrīmad-bhāgavatam 1.13.30
daṇḍa-hastam
s kyjem v ruce — Śrīmad-bhāgavatam 1.17.1
daṇḍa-pāṇim
Yamarāja, osobnost smrti — Śrīmad-bhāgavatam 1.17.35
daṇḍa-nīteḥ
zákona a řádu — Śrīmad-bhāgavatam 3.7.32
daṇḍa
zákon a řád — Śrīmad-bhāgavatam 3.12.44
tyč — Śrīmad-bhāgavatam 4.6.36, Śrīmad-bhāgavatam 7.12.4, Śrīmad-bhāgavatam 7.12.21, Śrī caitanya-caritāmṛta Madhya 5.142-143, Śrī caitanya-caritāmṛta Madhya 5.150, Śrī caitanya-caritāmṛta Madhya 5.157
vládnutí — Śrīmad-bhāgavatam 4.22.45
potrestání — Śrīmad-bhāgavatam 4.24.6
trest — Śrī caitanya-caritāmṛta Ādi 12.35, Śrī caitanya-caritāmṛta Ādi 12.37, Śrī caitanya-caritāmṛta Ādi 12.37, Śrī caitanya-caritāmṛta Ādi 12.38, Śrī caitanya-caritāmṛta Ādi 12.71, Śrī caitanya-caritāmṛta Ādi 17.65, Śrī caitanya-caritāmṛta Madhya 1.259, Śrī caitanya-caritāmṛta Madhya 6.263, Śrī caitanya-caritāmṛta Antya 9.62
tyč sannyāsīhoŚrī caitanya-caritāmṛta Madhya 5.141, Śrī caitanya-caritāmṛta Madhya 5.142-143, Śrī caitanya-caritāmṛta Madhya 5.148, Śrī caitanya-caritāmṛta Madhya 5.151, Śrī caitanya-caritāmṛta Madhya 7.20
Tvoje tyč — Śrī caitanya-caritāmṛta Madhya 5.148
trest. — Śrī caitanya-caritāmṛta Madhya 5.151
doba dvaceti čtyř minut — Śrī caitanya-caritāmṛta Madhya 6.206
jako tyče — Śrī caitanya-caritāmṛta Madhya 8.224, Śrī caitanya-caritāmṛta Madhya 9.123
doḥ-daṇḍa
Jeho čtyř silných paží — Śrīmad-bhāgavatam 3.15.41
daṇḍa-vat
jako tyč — Śrīmad-bhāgavatam 4.1.24, Śrīmad-bhāgavatam 6.4.40, Śrīmad-bhāgavatam 6.9.29-30, Śrīmad-bhāgavatam 6.19.10, Śrī caitanya-caritāmṛta Madhya 3.140, Śrī caitanya-caritāmṛta Madhya 8.19
padla jako tyč — Śrīmad-bhāgavatam 8.17.5
jako tyče — Śrī caitanya-caritāmṛta Madhya 10.48, Śrī caitanya-caritāmṛta Madhya 19.46
khara-daṇḍa
lotosy — Śrīmad-bhāgavatam 4.6.29