Skip to main content

Synonyma

kṛṣṇa-bhāva-abdhau
v oceánu extatické lásky ke Kṛṣṇovi — Śrī caitanya-caritāmṛta Antya 15.1
bhava-abdhim
oceán hmotné existence — Śrīmad-bhāgavatam 4.9.11
velký oceán nevědomosti. — Śrīmad-bhāgavatam 10.2.30
acyuta-bhāva
oddané služby Nejvyšší Osobnosti Božství — Śrī caitanya-caritāmṛta Madhya 22.19
adhirūḍha bhāva
extáze odborně známá jako adhirūḍhaŚrī caitanya-caritāmṛta Madhya 6.13
adhirūḍha mahā-bhāva
vysoce vznešená extatická láska — Śrī caitanya-caritāmṛta Madhya 14.165
jīva-loka-bhava-adhvā
cesta hmotné existence podmíněné duše — Śrīmad-bhāgavatam 5.13.26
bhāva-advaitam
jednota pojetí života — Śrīmad-bhāgavatam 7.15.62
pojetí jednoty — Śrīmad-bhāgavatam 7.15.63
bhava-agni
planoucím ohněm hmotné existence — Śrī caitanya-caritāmṛta Madhya 16.1
nānā-bhāva-alaṅkṛta-aṅgaḥ
projevující na svém transcendentálním těle mnoho příznaků extáze — Śrī caitanya-caritāmṛta Madhya 11.1
bhava-ambudhau
do oceánu nevědomosti — Śrī caitanya-caritāmṛta Antya 20.32
kṛṣṇa-bhāva-amṛtam
nektar extatické lásky ke Kṛṣṇovi — Śrī caitanya-caritāmṛta Antya 16.1
bhāva-amṛte
v nektaru extáze — Śrī caitanya-caritāmṛta Madhya 8.220
ananya-bhāvā
bez připoutanosti k jiným — Śrīmad-bhāgavatam 4.7.59
antara-bhāva
dualita — Śrīmad-bhāgavatam 3.15.34
bhāva-antara
změna extáze — Śrī caitanya-caritāmṛta Madhya 13.120
bhava-arṇava-antaḥ
v oceánu nevědomosti — Śrī caitanya-caritāmṛta Madhya 11.151
bhāva-anurūpa
podle extatických emocí — Śrī caitanya-caritāmṛta Madhya 13.167, Śrī caitanya-caritāmṛta Antya 17.6
hodící se k emocím — Śrī caitanya-caritāmṛta Antya 17.5
bhava-apaham
Jenž zastavuje opakované rození a umírání oddaných — Śrīmad-bhāgavatam 5.17.18
bhava-apahām
to, co ukončuje všechny hmotné bolesti — Śrīmad-bhāgavatam 3.13.50
bhava-apavargam
jediné útočiště zbavující znečištění hmotné existence — Śrīmad-bhāgavatam 7.8.51
bhava-apavargaḥ
vysvobození z nevědomosti hmotné existence — Śrī caitanya-caritāmṛta Madhya 22.46, Śrī caitanya-caritāmṛta Madhya 22.84
bhāva-artha
význam — Śrī caitanya-caritāmṛta Madhya 13.123
bhava-arṇavam
oceán hmotné existence — Śrīmad-bhāgavatam 4.22.40
oceán nevědomosti — Śrīmad-bhāgavatam 9.8.13, Śrīmad-bhāgavatam 10.2.31
bhava-arṇave
do oceánu nevědomosti — Śrī caitanya-caritāmṛta Antya 20.33
sat-asat-bhāva-bhāvanam
příčina mnohotvárnosti stvoření, příčina i důsledek stvoření — Śrīmad-bhāgavatam 8.7.24
bhava-auṣadhāt
který je tím pravým lékem na hmotnou nemoc — Śrīmad-bhāgavatam 10.1.4
bhāva-aṅkura
semínko emoce — Śrī caitanya-caritāmṛta Madhya 23.17
bhāva-aṅkure
jehož semínko extatických emocí — Śrī caitanya-caritāmṛta Madhya 23.18-19
aṣṭa-bhāva
osmi druhů extatických emotivních příznaků — Śrī caitanya-caritāmṛta Madhya 14.175
osm druhů příznaků extáze — Śrī caitanya-caritāmṛta Madhya 14.177
bhava-aṭavīm
les zvaný bhava, což znamená koloběh zrození a smrti — Śrīmad-bhāgavatam 5.13.1
bhava-bandha- mokṣau
v tom, jak se zaplétají a vysvobozují z hmotných potíží — Śrīmad-bhāgavatam 8.12.11
bhava-bandha
ze zajetí v hmotném světě — Śrī caitanya-caritāmṛta Ādi 12.91
pouto zrození a smrti. — Śrī caitanya-caritāmṛta Antya 6.199
bhakta-bhāva
postavení oddaného — Śrī caitanya-caritāmṛta Ādi 3.20, Śrī caitanya-caritāmṛta Ādi 4.41
nálada oddaného — Śrī caitanya-caritāmṛta Ādi 6.91