Skip to main content

Synonyma

bhadra-abhadra
dobré a špatné — Śrī caitanya-caritāmṛta Antya 4.174
bhadra-abhadra-jñāna
pochopení dobra a zla — Śrī caitanya-caritāmṛta Antya 4.176
bhadra
ó rozvážný — Śrīmad-bhāgavatam 3.2.33
ó Viduro — Śrīmad-bhāgavatam 4.7.48
drahý chlapče — Śrīmad-bhāgavatam 4.9.20-21
ó urozený pane — Śrīmad-bhāgavatam 4.27.26
jsi tak požehnaný — Śrīmad-bhāgavatam 7.9.52
bhadra-senaḥ
Bhadrasena — Śrīmad-bhāgavatam 5.4.10
bhadra-kālyai
bohyni jménem Bhadra Kālī — Śrīmad-bhāgavatam 5.9.12
bhadra-kālyāḥ
bohyni Kālī — Śrīmad-bhāgavatam 5.9.15
bhadra-kālīm
bohyni Kālī — Śrīmad-bhāgavatam 5.9.16
bhadra-kālī
Bhadra Kālī. — Śrīmad-bhāgavatam 5.9.17
bhadra-śravā
Bhadraśravā — Śrīmad-bhāgavatam 5.18.1
bhadra-vana
do Bhadravanu — Śrī caitanya-caritāmṛta Madhya 18.66
bhadra hao
oblékni se jako urozený člověk — Śrī caitanya-caritāmṛta Madhya 20.42
bhadra karāñā
kultivující — Śrī caitanya-caritāmṛta Madhya 20.70
su-bhadra śravase
jehož sláva je nesmírně příznivá — Śrī caitanya-caritāmṛta Madhya 22.20
bhadrā
Bhadrā — Śrīmad-bhāgavatam 5.17.5, Śrīmad-bhāgavatam 9.24.45
rameno zvané Bhadrā — Śrīmad-bhāgavatam 5.17.8
tuṅga-bhadrā
Tuṅgabhadrā — Śrīmad-bhāgavatam 5.19.17-18