Skip to main content

Synonyma

anubhava-adhvani
na cestu vnímání — Śrī caitanya-caritāmṛta Madhya 23.95-98
anubhava-ātmanaḥ
čistě vědomé — Śrīmad-bhāgavatam 2.9.1
ubhaya-anubhava-svarūpeṇa
pochopením správného postavení těla a duše — Śrīmad-bhāgavatam 5.5.30
anubhava-ānanda
blaženým vnímáním — Śrīmad-bhāgavatam 5.9.9-10
anubhava
vjem — Śrīmad-bhāgavatam 5.19.4
vnímání. — Śrī caitanya-caritāmṛta Ādi 2.26
prožitek — Śrī caitanya-caritāmṛta Ādi 4.135
pocity náklonnosti — Śrī caitanya-caritāmṛta Ādi 4.249
vnímání — Śrī caitanya-caritāmṛta Madhya 20.164
zkušenost. — Śrī caitanya-caritāmṛta Antya 16.108-109
anubhava-ātmani
na kterou se vždy myslí (počínaje lotosovýma nohama a poté se postupuje vzhůru). — Śrīmad-bhāgavatam 6.2.41
anubhava-ānanda-svarūpaḥ
jehož podoba oplývá blažeností a poznáním — Śrīmad-bhāgavatam 7.6.20-23
kevala-anubhava-ānanda-svarūpaḥ
Tvoje podoba je sac-cid-ānanda-vigraha a každého, kdo Tě vnímá, naplní transcendentální blaženost — Śrīmad-bhāgavatam 10.3.13
kari anubhava
chápu. — Śrī caitanya-caritāmṛta Ādi 4.241
mahat-anubhava
jak to vidí velké duše — Śrī caitanya-caritāmṛta Ādi 6.54
vijñera anubhava
realizace zkušených oddaných — Śrī caitanya-caritāmṛta Ādi 6.104
anubhava kaila
vnímal — Śrī caitanya-caritāmṛta Madhya 4.78
anubhava haila
bylo vnímání — Śrī caitanya-caritāmṛta Madhya 21.79
āmāra anubhava
vnímání Mě — Śrī caitanya-caritāmṛta Madhya 25.118
mahā-anubhāva
Nejvyšší Osobnosti Božství Śrī Kṛṣṇy — Śrīmad-bhāgavatam 1.5.21
svrchovaně bohatý — Śrīmad-bhāgavatam 6.9.33
anubhāva
milostí — Śrīmad-bhāgavatam 1.15.17
realizace vědomí Kṛṣṇy. — Śrī caitanya-caritāmṛta Ādi 3.85
podextáze. — Śrī caitanya-caritāmṛta Madhya 19.180
podextáze — Śrī caitanya-caritāmṛta Madhya 23.48, Śrī caitanya-caritāmṛta Madhya 23.51
příznak extáze — Śrī caitanya-caritāmṛta Antya 17.70
kṛṣṇa-anubhāva
pohroužený v myšlenkách na Kṛṣṇu — Śrīmad-bhāgavatam 2.4.3-4
bhagavat-anubhāva-upavarṇanam
jež popisuje proces realizace Boha — Śrīmad-bhāgavatam 5.19.10
tri-loka-manohara-anubhāva
ó Ty, Jenž jsi vnímán jako nejkrásnější osoba ve třech světech — Śrīmad-bhāgavatam 6.9.40