Skip to main content

Synonyma

acyuta
ó Neselhávající — Bg. 1.21-22
ó neselhávající — Bg. 11.41-42
ó neselhávající Kṛṣṇo — Bg. 18.73
neomylný — Śrīmad-bhāgavatam 1.4.31
ten, který nikdy nepoklesne — Śrīmad-bhāgavatam 1.5.12
Bůh — Śrīmad-bhāgavatam 1.9.12
neomylný. — Śrīmad-bhāgavatam 1.11.9
neomylný (Pán Śrī Kṛṣṇa) — Śrīmad-bhāgavatam 1.12.33
Neomylného — Śrīmad-bhāgavatam 2.8.26
neomylný Pán — Śrīmad-bhāgavatam 3.5.1
ó Ty, který nikdy neselháváš. — Śrīmad-bhāgavatam 3.18.25
neomylného Pána — Śrīmad-bhāgavatam 3.32.19
ó Neomylný — Śrīmad-bhāgavatam 4.7.32
Pána — Śrīmad-bhāgavatam 4.12.37, Śrī caitanya-caritāmṛta Madhya 22.137-139
Nejvyšší Osobnosti Božství — Śrīmad-bhāgavatam 4.12.46, Śrīmad-bhāgavatam 4.31.14, Śrī caitanya-caritāmṛta Madhya 22.63
proti Nejvyšší Osobnosti Božství — Śrīmad-bhāgavatam 4.14.34
o Nejvyšší Osobnosti Božství — Śrīmad-bhāgavatam 4.29.38
ó Ty, který nikdy nepoklesneš — Śrīmad-bhāgavatam 5.18.23
k Acyutovi — Śrīmad-bhāgavatam 7.1.48
ó můj Pane, který nikdy nepoklesneš — Śrīmad-bhāgavatam 7.9.40
neklesající — Śrīmad-bhāgavatam 8.17.8
Kṛṣṇy nebo o Kṛṣṇovi, který nikdy neklesá — Śrīmad-bhāgavatam 9.4.18-20
ó můj neomylný Pane — Śrīmad-bhāgavatam 9.4.61
ó můj drahý Kṛṣṇo — Śrī caitanya-caritāmṛta Madhya 19.199-200
ó neomylný — Śrī caitanya-caritāmṛta Madhya 19.210, Śrī caitanya-caritāmṛta Madhya 24.52
Acyuta — Śrī caitanya-caritāmṛta Madhya 20.204, Śrī caitanya-caritāmṛta Madhya 20.205
ó Nejvyšší Osobnosti Božství — Śrī caitanya-caritāmṛta Madhya 22.46, Śrī caitanya-caritāmṛta Madhya 22.84
ó Ty, jenž nikdy nepoklesneš — Śrī caitanya-caritāmṛta Antya 7.42
Kṛṣṇa — Śrī caitanya-caritāmṛta Antya 14.41
acyuta-mitra-sūtaḥ
Arjuna, jehož vede neomylný Pán jako přítel a vozataj — Śrīmad-bhāgavatam 1.7.17
acyuta-uktam
slov neomylného Pána Kṛṣṇy — Śrīmad-bhāgavatam 1.10.3
acyuta-ruṣā
neovladatelný hněv — Śrīmad-bhāgavatam 3.9.8
acyuta-priya
s oddanými Pána — Śrīmad-bhāgavatam 4.12.37
ó miláčku Acyuty, Nejvyššího Pána — Śrīmad-bhāgavatam 9.5.4
acyuta-gotrataḥ
potomků Nejvyšší Osobnosti Božství (vaiṣṇavů). — Śrīmad-bhāgavatam 4.21.12
acyuta-ātmakaḥ
ve vědomí Kṛṣṇy — Śrīmad-bhāgavatam 4.22.55
acyuta-āśrayaḥ
pod ochranou Nejvyšší Osobnosti Božství. — Śrīmad-bhāgavatam 4.23.29
acyuta-āśraya-janam
toho, jehož útočištěm jsou lotosové nohy Acyuty, Pána Kṛṣṇy — Śrīmad-bhāgavatam 6.3.34
acyuta-priyaḥ
velmi drahý Pánu Kṛṣṇovi, který nikdy neselhává — Śrīmad-bhāgavatam 6.17.34-35
acyuta-sātmatām
do záře Pána, jenž nikdy nepoklesne — Śrīmad-bhāgavatam 7.1.47