Skip to main content

Synonyma

bhakti-yoga-ākhyaḥ
zvané bhakti-yogaŚrī caitanya-caritāmṛta Madhya 19.174
dvi-parārdha-ākhyaḥ
délka dvou polovin Brahmova života — Śrīmad-bhāgavatam 3.11.38
kapila-ākhyaḥ
jménem Kapila — Śrīmad-bhāgavatam 3.33.9
kāla-ākhyaḥ
jménem věčný čas — Śrīmad-bhāgavatam 3.12.1
nara-nārāyaṇa-ākhyaḥ
známý jako Nara-Nārāyaṇa — Śrīmad-bhāgavatam 5.19.9
sagara-ākhyaḥ
jménem Sagara — Śrīmad-bhāgavatam 9.8.4
śacī-suta-ākhyaḥ
známý jako Śacīnandana, syn matky Śacī — Śrī caitanya-caritāmṛta Antya 1.177
svadhāmā-ākhyaḥ
Svadhāmā — Śrīmad-bhāgavatam 8.13.29
takṣaka-ākhyaḥ
v souvislosti s okřídleným hadem — Śrīmad-bhāgavatam 1.19.4
ākhyaḥ
zvaná — Śrīmad-bhāgavatam 3.29.14
jménem — Śrīmad-bhāgavatam 3.29.38
nazvané — Śrīmad-bhāgavatam 8.16.60