Skip to main content

Synonyma

sarva-abhīṣṭa
veškeré naděje — Śrī caitanya-caritāmṛta Ādi 9.3
sarva-adbhuta
úžasný ve všech ohledech — Śrī caitanya-caritāmṛta Ādi 5.47
sarva-adbhuta-camatkāra
všechny udivující — Śrī caitanya-caritāmṛta Madhya 23.82-83
sarva-adhika
nejvyšší ze všech — Śrī caitanya-caritāmṛta Antya 7.24
sarva-adhikā
především. — Śrī caitanya-caritāmṛta Ādi 4.214
sarva-aiśvarya-maya
oplývající veškerým bohatstvím. — Śrī caitanya-caritāmṛta Ādi 17.108
oplývající všemi vznešenými vlastnostmi — Śrī caitanya-caritāmṛta Madhya 11.135-136
sarva-aiśvarya-paripūrṇa
oplývající všemi vznešenými atributy — Śrī caitanya-caritāmṛta Madhya 6.140
sarva-aiśvarya
veškerého majestátu — Śrī caitanya-caritāmṛta Madhya 8.136
sarva-aiśvarya-pūrṇa
oplývající veškerým majestátem — Śrī caitanya-caritāmṛta Madhya 18.190
v plné míře oplývající veškerým majestátem — Śrī caitanya-caritāmṛta Madhya 20.155
sarva-aiśvarya-prakāśe
projevuje svůj úplný majestát — Śrī caitanya-caritāmṛta Madhya 20.398
sarva-anartha-nāśa
odstranění všeho nežádoucího — Śrī caitanya-caritāmṛta Antya 20.11
kare sarva-anusandhāna
shromažďuje veškeré informace. — Śrī caitanya-caritāmṛta Antya 8.42
sarva artha
veškeré energie — Śrī caitanya-caritāmṛta Antya 9.44
sarva-arthaḥ
cíl života — Śrī caitanya-caritāmṛta Madhya 20.106, Śrī caitanya-caritāmṛta Madhya 24.170
sarva-veda-arthaḥ
význam Véd — Śrī caitanya-caritāmṛta Madhya 20.147-148
sarva-sva-arthaḥ
všechny zájmy života — Śrī caitanya-caritāmṛta Madhya 20.347
sarva-avataṁsa
zdroj všech inkarnací. — Śrī caitanya-caritāmṛta Ādi 5.107, Śrī caitanya-caritāmṛta Ādi 5.116
sarva-deva-avataṁsa
ozdoba všech polobohů. — Śrī caitanya-caritāmṛta Ādi 6.79
sarva-avatāra-bīja
semeno všech inkarnací různých druhů — Śrī caitanya-caritāmṛta Ādi 5.82
semeno všech inkarnací — Śrī caitanya-caritāmṛta Ādi 5.100-101
sarva-avatārī
zdroj všech inkarnací — Śrī caitanya-caritāmṛta Ādi 5.4, Śrī caitanya-caritāmṛta Madhya 8.134
sarva-aṁśa-āśraya
útočiště všech ostatních viṣṇu-tattevŚrī caitanya-caritāmṛta Ādi 5.131
sarva-aṁśa
všechny úplné části — Śrī caitanya-caritāmṛta Ādi 5.131
sarva-aṁśī
zdroj všech ostatních — Śrī caitanya-caritāmṛta Madhya 15.139
souhrn všech nedílných částí — Śrī caitanya-caritāmṛta Madhya 20.153
jejich původní zdroj — Śrī caitanya-caritāmṛta Madhya 21.120
sarva-aṅga
po celém těle — Śrīmad-bhāgavatam 3.31.7, Śrī caitanya-caritāmṛta Ādi 17.46
všech částí těla — Śrī caitanya-caritāmṛta Antya 14.97
sarva aṅga
všechny části těla — Śrī caitanya-caritāmṛta Ādi 13.116
sarva-aṅga-sparśana
dotknutí se celého těla. — Śrī caitanya-caritāmṛta Madhya 18.62
sarva-aṅgaiḥ
všemi tělesnými údy — Śrī caitanya-caritāmṛta Madhya 11.29-30
sarva-aṅge
po celém těle — Śrī caitanya-caritāmṛta Madhya 7.136, Śrī caitanya-caritāmṛta Madhya 8.175, Śrī caitanya-caritāmṛta Madhya 9.287, Śrī caitanya-caritāmṛta Madhya 15.8, Śrī caitanya-caritāmṛta Madhya 15.255, Śrī caitanya-caritāmṛta Antya 15.58, Śrī caitanya-caritāmṛta Antya 16.93
po celém svém těle — Śrī caitanya-caritāmṛta Antya 16.32
sarva bala
veškeré síly — Śrī caitanya-caritāmṛta Madhya 15.168
sarva-bandha-nāśa
osvobození od všech druhů pout. — Śrī caitanya-caritāmṛta Ādi 10.29
sarva-vidha bhagavān
všechny druhy Osobností Božství — Śrī caitanya-caritāmṛta Madhya 24.285
sarva-jña bhagavān
vševědoucí Nejvyšší Osobnost Božství. — Śrī caitanya-caritāmṛta Antya 13.110
sarva-bhakta-gaṇa
všichni oddaní. — Śrī caitanya-caritāmṛta Madhya 12.149