Skip to main content

Synonyma

indriya-artha
objekty smyslů — Śrī caitanya-caritāmṛta Madhya 23.24
indriya-artheṣu
uspokojování smyslů — Bg. 6.4, Śrī caitanya-caritāmṛta Madhya 24.160
bhūta-indriya-ātmakam
původní příčina smyslů a živých bytostí — Śrī caitanya-caritāmṛta Madhya 25.36
indriya carāñā
uspokojující smysly — Śrī caitanya-caritāmṛta Antya 2.120
indriya-damana
ovládání smyslů — Śrī caitanya-caritāmṛta Antya 3.141
deha-indriya
všechny údy a smysly Mého těla — Śrī caitanya-caritāmṛta Madhya 2.40
deha-indriya-mana
tělo, smysly i mysl — Śrī caitanya-caritāmṛta Madhya 24.63
indriya-gaṇa
smysly — Śrī caitanya-caritāmṛta Madhya 2.30
nija-indriya-gaṇa
vlastní smysly — Śrī caitanya-caritāmṛta Madhya 13.164
pañca-indriya-gaṇa
pět poznávacích smyslů — Śrī caitanya-caritāmṛta Antya 15.16
indriya-grāmaḥ
skupina smyslů — Śrī caitanya-caritāmṛta Antya 2.119
indriya
smyslů — Bg. 4.27, Bg. 13.15, Bg. 13.15, Śrīmad-bhāgavatam 3.25.7, Śrīmad-bhāgavatam 4.29.18-20, Śrīmad-bhāgavatam 4.29.23-25, Śrīmad-bhāgavatam 4.29.57, Śrīmad-bhāgavatam 4.29.63, Śrīmad-bhāgavatam 7.3.28, Śrīmad-bhāgavatam 7.15.19, Śrīmad-bhāgavatam 7.15.41, Śrīmad-bhāgavatam 8.9.5, Śrīmad-bhāgavatam 10.10.30-31, Śrī caitanya-caritāmṛta Madhya 3.70, Śrī caitanya-caritāmṛta Madhya 20.276
smysly — Bg. 5.27-28, Bg. 6.11-12, Śrīmad-bhāgavatam 1.2.10, Śrīmad-bhāgavatam 1.2.33, Śrīmad-bhāgavatam 1.9.31, Śrīmad-bhāgavatam 2.2.30, Śrīmad-bhāgavatam 2.5.32, Śrīmad-bhāgavatam 2.6.22, Śrīmad-bhāgavatam 2.6.40-41, Śrīmad-bhāgavatam 2.10.3, Śrīmad-bhāgavatam 3.5.29, Śrīmad-bhāgavatam 3.7.13, Śrīmad-bhāgavatam 3.7.23, Śrīmad-bhāgavatam 3.9.3, Śrīmad-bhāgavatam 3.14.20, Śrīmad-bhāgavatam 3.15.7, Śrīmad-bhāgavatam 3.26.25, Śrīmad-bhāgavatam 3.26.34, Śrīmad-bhāgavatam 3.28.41, Śrīmad-bhāgavatam 3.31.13, Śrīmad-bhāgavatam 3.31.14, Śrīmad-bhāgavatam 3.31.44, Śrīmad-bhāgavatam 3.32.9, Śrīmad-bhāgavatam 3.33.2, Śrīmad-bhāgavatam 4.2.26, Śrīmad-bhāgavatam 4.17.34, Śrīmad-bhāgavatam 4.22.23, Śrīmad-bhāgavatam 4.22.37, Śrīmad-bhāgavatam 4.24.34, Śrīmad-bhāgavatam 4.24.62, Śrīmad-bhāgavatam 4.29.8, Śrīmad-bhāgavatam 4.29.68, Śrīmad-bhāgavatam 5.5.10-13, Śrīmad-bhāgavatam 6.8.30, Śrīmad-bhāgavatam 6.16.23, Śrīmad-bhāgavatam 6.16.24, Śrīmad-bhāgavatam 6.19.13, Śrīmad-bhāgavatam 7.3.33, Śrīmad-bhāgavatam 7.4.33, Śrīmad-bhāgavatam 7.15.46, Śrīmad-bhāgavatam 8.5.27, Śrīmad-bhāgavatam 8.5.38, Śrīmad-bhāgavatam 8.7.25, Śrīmad-bhāgavatam 8.17.2-3, Śrī caitanya-caritāmṛta Ādi 4.71, Śrī caitanya-caritāmṛta Madhya 25.225, Śrī caitanya-caritāmṛta Antya 2.118, Śrī caitanya-caritāmṛta Antya 5.124-125, Śrī caitanya-caritāmṛta Antya 14.41
ke smyslům — Śrī caitanya-caritāmṛta Antya 8.49
sarva-indriya
všechny smysly — Śrīmad-bhāgavatam 4.24.44, Śrīmad-bhāgavatam 4.31.19, Śrī caitanya-caritāmṛta Ādi 9.32, Śrī caitanya-caritāmṛta Ādi 16.110
ātma-indriya-prīti
pro potěšení vlastních smyslů — Śrī caitanya-caritāmṛta Ādi 4.165
kṛṣṇa-indriya-prīti
pro potěšení smyslů Pána Kṛṣṇy — Śrī caitanya-caritāmṛta Ādi 4.165
indriya-kulam
všechny smysly — Śrī caitanya-caritāmṛta Ādi 4.259
nija-indriya
svých vlastních smyslů — Śrī caitanya-caritāmṛta Madhya 8.217
nija-indriya-sukha
po uspokojení vlastních smyslů — Śrī caitanya-caritāmṛta Madhya 8.218
prākṛta-indriya
tupými hmotnými smysly — Śrī caitanya-caritāmṛta Madhya 17.134
indriya-saṁyamaḥ
ovládání smyslových činností — Śrī caitanya-caritāmṛta Madhya 19.213
sarva-indriya-phala
dovedení činností všech smyslů k dokonalosti — Śrī caitanya-caritāmṛta Madhya 20.60
mana-indriya
hlavní smysl neboli mysl — Śrī caitanya-caritāmṛta Madhya 21.31
indriya-vāraṇa
ovládání smyslů. — Śrī caitanya-caritāmṛta Antya 8.44
indriya-tarpaṇa
uspokojovat smysly — Śrī caitanya-caritāmṛta Antya 8.64
pañca-indriya
pět smyslů — Śrī caitanya-caritāmṛta Antya 14.49
pěti smyslů — Śrī caitanya-caritāmṛta Antya 15.8
indriya-mana
smysly a mysl — Śrī caitanya-caritāmṛta Antya 16.124
pañca-indriya-ākarṣaṇa
přitahování pěti smyslů — Śrī caitanya-caritāmṛta Antya 20.127