Skip to main content

Synonyma

vipra-agni
brāhmaṇů a ohně — Śrīmad-bhāgavatam 4.2.11
anukūla-īśvara-vipra-guptāḥ
pod ochranou brāhmaṇů, jejichž přízní je zaručena přítomnost nejvyššího vládce — Śrīmad-bhāgavatam 8.17.16
vipra-arjita
získané milostí brāhmaṇůŚrīmad-bhāgavatam 8.15.7
vipra-bala-udarkaḥ
prosperující díky bráhmanské síle, kterou byl obdařen — Śrīmad-bhāgavatam 8.15.31
go-vipra-bhūtebhyaḥ
kravám, brāhmaṇům a ostatním živým bytostem — Śrīmad-bhāgavatam 8.9.14-15
vipra-daivam
obdařená přízní brāhmaṇůŚrīmad-bhāgavatam 9.5.10
vipra-deva- prasādataḥ
díky milosti a požehnání brāhmaṇůŚrīmad-bhāgavatam 9.6.32
vipra-graha
duchy brāhmaṇůŚrīmad-bhāgavatam 6.8.25
vipra-indraiḥ
se svatými brāhmaṇyŚrīmad-bhāgavatam 8.24.42
vipra-kanyām
dceru brāhmaṇyŚrīmad-bhāgavatam 8.18.32
vipra-mukhe
ústy brāhmaṇyŚrīmad-bhāgavatam 7.14.17
vipra-pralambhanāt
podvedení brāhmaṇy.Śrīmad-bhāgavatam 8.20.5
vipra-priyaḥ
velice drahý brāhmaṇům a vaiṣṇavům — Śrīmad-bhāgavatam 4.21.39
vipra-suta
ó synu brāhmaṇyŚrīmad-bhāgavatam 8.18.32
vipra-varya
ó nejlepší z brāhmaṇů.Śrīmad-bhāgavatam 3.5.9
vipra-ṛṣeḥ
od velikého brāhmaṇy-ṛṣihoŚrīmad-bhāgavatam 1.3.44
vipra-ṛṣe
ó mudrci mezi brāhmaṇyŚrīmad-bhāgavatam 1.9.3
ó nejlepší z brāhmaṇůŚrīmad-bhāgavatam 4.24.17, Śrīmad-bhāgavatam 8.20.9
ó velký mudrci mezi brāhmaṇyŚrīmad-bhāgavatam 5.1.3
vipra
brāhmaṇovéŚrīmad-bhāgavatam 1.9.12, Śrīmad-bhāgavatam 1.15.22-23, Śrīmad-bhāgavatam 3.3.28, Śrīmad-bhāgavatam 6.7.24, Śrī caitanya-caritāmṛta Madhya 17.102, Śrī caitanya-caritāmṛta Antya 6.64, Śrī caitanya-caritāmṛta Antya 6.68
ó brāhmaṇovéŚrīmad-bhāgavatam 1.11.24, Śrīmad-bhāgavatam 1.16.1
ó vznešený brāhmaṇoŚrīmad-bhāgavatam 3.21.26
brāhmaṇů — Śrīmad-bhāgavatam 4.13.37, Śrīmad-bhāgavatam 7.1.33, Śrīmad-bhāgavatam 8.24.5, Śrīmad-bhāgavatam 9.14.3
ó brāhmaṇoŚrīmad-bhāgavatam 4.29.57, Śrīmad-bhāgavatam 9.4.69
brāhmaṇy — Śrīmad-bhāgavatam 7.11.24
ó učený brāhmaṇoŚrīmad-bhāgavatam 7.13.18
brāhmaṇu — Śrīmad-bhāgavatam 8.4.10
takovými brāhmaṇyŚrīmad-bhāgavatam 9.4.21
inkarnace brāhmaṇů, jako je Vāmanadeva — Śrīmad-bhāgavatam 10.2.40
vipra-ṛṣim
k bráhmanskému mudrci — Śrīmad-bhāgavatam 3.14.33
vipra-ṛṣabhān
nejlepší brāhmaṇyŚrīmad-bhāgavatam 3.24.24
vipra-śaptaḥ
prokletý brāhmaṇyŚrīmad-bhāgavatam 7.8.56
vipra-śāpena
jelikož byli prokleti brāhmaṇyŚrīmad-bhāgavatam 7.10.36
vipra-vṛttiḥ
prostředky k zaopatření obživy brāhmaṇůŚrīmad-bhāgavatam 7.11.16
vipra- ṛṣibhiḥ
nejlepšími brāhmaṇyŚrīmad-bhāgavatam 8.23.18