Skip to main content

Synonyma

bhuja-adhirūḍhaḥ
usazený na jeho křídlech — Śrīmad-bhāgavatam 2.7.16
bhuja- antarāt
ze sevření Jeho paží — Śrīmad-bhāgavatam 8.12.29-30
asmat-bhuja
z mé ruky — Śrīmad-bhāgavatam 3.18.5
baddha-setu-bhuja-uru-aṅghri
jejíž paže, stehna a holeně byly pevné mosty — Śrīmad-bhāgavatam 10.6.15-17
bhuja-ānana
ruce a obličeje — Śrīmad-bhāgavatam 1.3.4
bhuja
větve — Śrīmad-bhāgavatam 1.6.12, Śrīmad-bhāgavatam 4.31.14, Śrī caitanya-caritāmṛta Madhya 22.63
ruce — Śrīmad-bhāgavatam 3.8.24, Śrīmad-bhāgavatam 9.15.31
paže — Śrīmad-bhāgavatam 4.27.4, Śrīmad-bhāgavatam 4.30.7, Śrī caitanya-caritāmṛta Ādi 17.291, Śrī caitanya-caritāmṛta Madhya 8.224, Śrī caitanya-caritāmṛta Madhya 9.123, Śrī caitanya-caritāmṛta Madhya 17.108, Śrī caitanya-caritāmṛta Antya 15.75
na Jeho pažích — Śrīmad-bhāgavatam 5.25.5
paží — Śrīmad-bhāgavatam 7.8.19-22
na jejíchž rukách — Śrīmad-bhāgavatam 10.9.3
bhuja-āśrayāḥ
pod ochranou — Śrīmad-bhāgavatam 1.14.32-33
bhuja-daṇḍa-yugmam
mé dvě paže — Śrīmad-bhāgavatam 1.15.13
bhuja-daṇḍaiḥ
pažemi — Śrīmad-bhāgavatam 4.7.32
se silnými pažemi — Śrīmad-bhāgavatam 5.20.40
mahā-bhuja
ó válečníku mocných paží — Śrīmad-bhāgavatam 4.25.42
pane mocných paží — Śrīmad-bhāgavatam 9.18.22
āviṣkṛta-bhuja-yugala-dvayam
který se zjevil se čtyřmi pažemi — Śrīmad-bhāgavatam 5.3.3
latā-bhuja-āśrayaḥ
kdo přijímá útočiště v objetí své krásné ženy, jejíž jemné paže jsou jako popínavé rostliny — Śrīmad-bhāgavatam 5.13.16
bhuja-latā
krásnými pažemi, které jsou přirovnány ke křehkým popínavým rostlinám v lese — Śrīmad-bhāgavatam 5.14.28
bhuja-vīrya
silou jejich paží — Śrīmad-bhāgavatam 8.7.10
su-bhuja
půvabné paže — Śrīmad-bhāgavatam 8.8.41-46
bhuja-āśrayaiḥ
kteří jste chráněni pažemi — Śrīmad-bhāgavatam 8.11.44
upendra-bhuja-pālitaḥ
ochraňován pažemi Vāmanadeva, Upendry — Śrīmad-bhāgavatam 8.23.25
mahā-bhujā
s mocnými pažemi. — Śrīmad-bhāgavatam 10.4.9