Skip to main content

Word for Word Index

mahat-adbhutam
grande y maravilloso — Śrīmad-bhāgavatam 1.5.3
mahat-tama-agraṇyaḥ
la mejor de las personas santas (Yudhiṣṭhira) — Śrīmad-bhāgavatam 7.11.1
mahat-anubhava
el concepto de grandes almas — CC Ādi-līlā 6.54
mahat-anugraham
la misericordia del Señor — Śrīmad-bhāgavatam 3.31.15
mahat-anugrahaḥ
compasión del Supremo — Śrīmad-bhāgavatam 7.9.42
mahat-aparādhera
de una gran ofensa a los pies del devoto excelso — CC Antya-līlā 3.145
mahat api
aunque muy grandes y abominables — Śrīmad-bhāgavatam 6.1.13-14
mahat-atikramaḥ
pecando contra grandes personalidades. — Śrīmad-bhāgavatam 10.4.46
mahat-aṁśa-yuktaḥ
acompañado por la porción plenaria del mahat-tattvaŚrīmad-bhāgavatam 3.2.15
mahat-caraṇaḥ
los pies de loto de los grandes devotos. — Śrīmad-bhāgavatam 5.3.14
mahat-guṇaḥ
grandes cualidades — Śrīmad-bhāgavatam 1.16.1
mahat-guṇāḥ
buenas cualidades — Śrīmad-bhāgavatam 5.18.12
cualidades trascendentales excelsas — Śrīmad-bhāgavatam 7.4.34
cualidades elevadas — CC Ādi-līlā 8.58
las cualidades elevadas — CC Madhya-līlā 22.76
mahat-tattva haite
de la energía material total — CC Madhya-līlā 20.276
mahat-kathaḥ
famoso en la historia con otras personalidades excelsas. — Śrīmad-bhāgavatam 9.7.21
mahat-kṛpā
la misericordia de grandes devotos — CC Madhya-līlā 22.51
mahat-kṛtena
por esa acción que es considerada la muy poderosa existencia original, o que es llevada a cabo por losmahājanasŚrīmad-bhāgavatam 10.2.30
mahat
gran — Bg. 1.44, Śrīmad-bhāgavatam 1.6.25, Śrīmad-bhāgavatam 1.7.11, Śrīmad-bhāgavatam 1.15.12
muy grande — Bg. 11.23
la existencia material total — Bg. 14.3
supremamente perfecto. — Śrīmad-bhāgavatam 1.3.40
grandes — Śrīmad-bhāgavatam 1.6.13, Śrīmad-bhāgavatam 1.18.41
severamente — Śrīmad-bhāgavatam 1.7.31
gloriosas — Śrīmad-bhāgavatam 1.7.49
sorprendente. — Śrīmad-bhāgavatam 1.15.5
grande — Śrīmad-bhāgavatam 1.18.19
supremo — Śrīmad-bhāgavatam 3.5.27
la gran — Śrīmad-bhāgavatam 3.5.29
grande. — Śrīmad-bhāgavatam 3.7.7, Śrīmad-bhāgavatam 4.12.48
grande — Śrīmad-bhāgavatam 3.8.2, Śrīmad-bhāgavatam 4.4.28, Śrīmad-bhāgavatam 4.4.29, Śrīmad-bhāgavatam 4.12.45, Śrīmad-bhāgavatam 4.14.8, Śrīmad-bhāgavatam 6.7.21, Śrīmad-bhāgavatam 6.19.26-28, Śrīmad-bhāgavatam 6.19.26-28, Śrīmad-bhāgavatam 10.12.33
en un cuerpo gigantesco. — Śrīmad-bhāgavatam 3.13.19
densa — Śrīmad-bhāgavatam 3.28.21
al gran. — Śrīmad-bhāgavatam 4.2.2
gran — Śrīmad-bhāgavatam 4.2.5, Śrīmad-bhāgavatam 4.19.31, Śrīmad-bhāgavatam 4.21.38, Śrīmad-bhāgavatam 4.23.38
gloriosas — Śrīmad-bhāgavatam 4.15.24
de grandes devotos — Śrīmad-bhāgavatam 4.20.25
gran alma — Śrīmad-bhāgavatam 4.24.20
grandes — Śrīmad-bhāgavatam 4.24.79, Śrīmad-bhāgavatam 6.5.26, Śrīmad-bhāgavatam 8.1.32